SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ वीरानि ४० ३८ . १४/ ११० . ३५ स० श्लो० पृ. स० श्लो० पृ० विबभावधिरोहदम्बरे विधु १० ३० ७९ वीक्ष्य जातमुकुलं सहकार ८६६६ विभान्ति यस्मिन्बहुधो | १ ३४ ४| वीक्ष्य जातरुडिवासमहानि | ८ ५० ७० विभिन्दतो हार्दमनेकजन्म ११/ ४५/ ८६/ वीक्ष्य ताय मिव च्छिन्न १५/ ७७१२० विभूषितं यौवनरूपसंपदा | १/६२/ ७/वीतरागचरणौ समर्च्य स | ७/ २९/ ५९ विभूष्य तत्पूर्व विदेहमात्म १५, ७५/१२० विभृतोऽसि ययाम्बुजाक्ष | वृक्षगुल्मलतिकासमुद्भवं । ७ विभेदात्प्रकृतिस्थित्योरनु १८ ९७ | वृक्षपतियुवतेरधरेण | ८ ३२ ६८ विमलाकृतीरपरिदृष्टतला | वृत्तिमद्रिकुलिशादिभेदन विमलाभिधानशिबिका १७ | वृद्धानुमत्या सकलं स्वका वियतः पतद्भिरतिहृष्टहृदय १७ वेश्यागणाः परिचितानुप विरक्तमित्यजीवस्य रूप १८ वैमानिका द्विधा प्रोक्ताः १८ ५०१४४ विरचयसि यमादरेण हारं ९/ व्यतिरेकेऽपि नित्यत्वं । २ ८५ १७ विरहश्वसितोष्णनीरसाधर |१० ५१ व्यहरद्यत्र यत्रासौ तत्र १८१३४१५१ विरहे तनुतामतीव ये १० व्यानशेऽथ तदादेशात्पु । २ २८ १२ विरोधः पञ्जरेष्वेव न २ व्यासक्तस्तदधरपल्लवे स रा १६ २२/१२८ विलुप्तशोभानि विलोचनो १ व्युत्थानं सचिवमुखानिश |१६/ २४१२८ विलोक्य तं शारदमेघव ११ ९ ८४ व्योम्ना यातः पत्रिणोऽत्र १४ ३२/१०८ विवादविषयापन्नं ततर २१०४ व्रजति मम जलक्रिया स | ९ ४६ विविधभङ्गतरङ्गशिरः स्थितै १३/ बजत्स हैवोन्नतिमुज्वला ४ २ विविधासु धन्यजनहर्म्य । ५ व्रज योग्यगृहासनादिकं विविधासु योनिषु वपूंषि १७ व्रतेष्वहिंसाप्रभृतिष्वति विवृणोति मनोगतामियं १२/ शकिं शक्तित्रयाक्रान्त विवेकिनो जन्मविपत्तिभी ११ शक्तिभिस्तिसृभिरन्वितो विशङ्कमानोऽकुशलं तनूजे ५ शनातीक्षितुमधरीकृतप्रता १० ७६ विशदामसमुज्झितान्वयां /१२/२ शठता भवतोऽङ्कुश क्रिया १२, १६ विशालशालोपवनोपशोभि / शतानि पञ्च चापानां कर्म १८ ३३ विश्रान्त्यर्थ समनुसरति प्र शत्रुदुर्विषहशक्तिभीषण विषयान्तरसंचारो न च । २ शनेविहास्यन्ति गतश्रियं ११ १७ विषये खलु संनियोजितः १२ शबराहतपुण्डरीकयूथै विषये गुणवृद्धिवर्जिते शब्दाथसुन्दरं तेन रचितं म.प्र. ५१५३ विषयेषु शत्रुसदृशेषु शयितस्य हरेः प्रबोधनामि २२ ३७ विषवह्निशिखामिवेषुमालां | शरपञ्जरसंछन्नसमस्तगग १५/६६/११९ विसंवादनमत्यन्तयोग १८ शरीरेन्द्रियरूपेणप्राणापाना १८ ८०१४६ विसरन्बिसतन्तुनिर्मलो १० | शशाङ्ककान्ताश्ममयोलभू १ विसवान शिवा तस्य वा १५, २७११५ शशिकराङ्कुरानर्मलगून्बहि १३ विस्तीर्णोन्नतशिखरावली १६ ७१२७ शशिलाञ्छनेऽस्तामत ५ विहर्तुमत्रावसरे समागतं ११ ३१ ८५ | शस्त्रप्रहारैर्गुरुभिः समुदा ४५११७ विहाय ये निवृतिमव्यपायां| ४/ २४ ३६ शान्तताक्षणकषायौं च स ४६१४४ चन्द्र० १६ . २ ३१४३ || १७ ८४ 5300 २८ ४ ६१०
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy