________________
१३८
काव्यमाला । विषयेषु शत्रुसदृशेषु विविधपरितापहेतुषु । सक्तिमविरतमतिः कुरुते हतबुद्धिरेव न तु बोधभासुरः ॥ ६९ ॥ विविधासु योनिषु वपूंषि विविधरचनानि धारयन् । इन्द्रियसुखलवलुब्धमतिर्नटवत्प्रयाति तनुमान्विडम्बनाम् ॥ ७० ॥ वपुरादधप्रविजहच्च विविधमिह यैर्विवञ्चितः । कर्मभिरहमधुना तपसा क्षिपयामि तानि निखिलानि मूलतः ॥ ७१ ॥ इति चिन्तनाकुलमुपेत्य सदसि जगदन्तिकामराः । चिन्तितमखिलहितं भवता जिन साधु साध्विति तमभ्यनन्दयन्॥७२॥ विमलाभिधानशिबिकास्थममरपतिरेत्य सामरः । प्रापदथ सकलर्तुवनं तमुरूत्सवेन कृतदुन्दुभिध्वनिः ।। ७३ ॥ प्रवितीर्य राज्यमवदातचरितवरचन्द्रसूनवे । षष्ठ(?)युगभिहितसिद्धनुतिः स तपोऽग्रहीद्दशशतैर्महीभुजाम् ॥ ७४ ॥ मणिभाजने समधिरोप्य विबुधपतिरात्मभक्तितः । क्षीरजलनिधिजले निदधे दृढपञ्चमुष्टिभिरपाकृतान्कचान् ॥ ७५ ॥ प्रविधाय तत्र पटुवाद्यनिनदरमणीयमुत्सवम् । क्षोभितसकलम्हीवलयं प्रययुः पुनः सुरगणा यथायथम् ॥ ७६ ॥ अथ सोमदत्तनृवरस्य नलिनपुरपालिनो गृहे । पंञ्चवसुनिपतनप्रभृतीन्यकृताद्भुतानि स गृहीतपारणः ॥ ७७ ॥ प्रशमादिभिः स चतुरोऽपि चतुरमतिरूर्जितैर्गुणैः । नाशमनयत केषायरिपून्विहरंस्तपखिजनयोग्यधामसु ॥ ७८ ॥ न परीषहास्तमसहन्त धृतिकवचिनं प्रबाधितुम् । क्षुत्तृडवनिशयनप्रमुखा युधि संवृताङ्गमिव शत्रुपत्रिणः ॥ ७९ ॥ अपरापरैः स समुपेत्य समयगततत्त्वगोचरम् । संशयमलमपहस्तयितुं प्रतिबासरं मुनिजनैरसेव्यत ॥ ८०॥ १. रमपुष्पगन्धोदकवृष्टयः, सुरभिमृदुपवनः, देवदुन्दुभिश्चेति पश्चवसूनि. २. क्रोधो मानो मामा लोपश्चेति कषाय इति सर्वदर्शनसंग्रहः.