SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ १ सर्गः] चन्द्रप्रभचरितम् । महागुणैरप्यगुणैर्मदोज्झितैरपि प्रवृत्तप्रेमदैर्महाजनैः । अधिष्ठितं यत्प्रविभाति निर्भयैरपि प्रकामं पैरलोकभीरुभिः ॥ ३७ ।। स यत्र दोषः परमेव वेदिकाशिरःशिखाशायिनि मानभञ्जने । प॑तत्कुले कूजति यन्न जानते रसं खकान्तानुनयस्य कामिनः ॥ ३८ ॥ अथाभवद्भरिगुणैरलंकृतो नरेश्वरस्तस्य पुरस्य शासिता । न केनचिद्यस्तुलितद्युतिस्तथाप्युवाह रूंढ्या कनकप्रभाभिधाम् ॥ ३९ ॥ यशोभिरेणाङ्ककलासमुज्वलैः पुरः प्रयातैरिव पूरितान्तरे । विधूपितारातिकुलानि भूतले न यस्य तेजांसि ममुर्महौजसः ॥ ४० ॥ प्रयासमुच्चैः कटकेषु भूभृतां गणेषु संचारवशादवाप या । बभूव भीतेव ततः पुनश्चिरं स्थिरा जयश्रीरधिगम्य यद्भुजम् ॥ ४१ ॥ अचिन्त्यमाहात्म्यगुणो जनाश्रयः स्वविक्रमाक्रान्तसमस्तविष्टपः । श्रिया सनाथः पुरुषोत्तमोऽप्यभून्न यो वृषोच्छेदविधायिचेष्टितः ॥ ४२ ॥ गरीयसा यस्य परार्थसंपदो निसर्गजत्यागगुणेन निर्जितैः । शुचेव कल्पोपपदैर्महीरुहेर्दधे नितान्तं विमनस्कवृत्तिता ॥ ४३ ॥ कलासमग्रोऽपि जनाभिनन्द्यपि श्रियं दधानोऽप्यभिभूतविष्टपाम् । प्रदोषसंसर्गितया यमुज्वलं शशाक जेतुं न कुरङ्गलाञ्छनः ॥ ४४ ॥ कुलं चरित्रेण विशुद्धवृत्तिना यशोभिराशाः शरदभ्रविभ्रमैः । वपुर्गुणैर्यः श्रवणेन शेमुषीं विशेषयामास जगद्विशेषकः ॥ ४५ ॥ न भूरिदानोऽपि मदेन संगतिं जगाम यः साधितशत्रुषड्गणः । अहीनसंसर्गसमन्वितोऽपि वा द्विजिह्वसंसर्गतया न दूषितः ॥ ४६॥ १. अस्य विष्णोर्गुणा इव गुणा येषु तैः. २. प्रकृष्टमदैः परिणतहर्षेश्व. ३. परलोकः शत्रुजनः प्रेत्यभावश्च. ४. प्रासादोपरिभूमिकाशिखरामवासिनि. ५. उद्दीपकस्य पक्षिकूजितस्य श्रवणादेव माननिवृत्तिरिति भावः. ६. पक्षिसमूहे. ७. लोकप्रसिद्ध्या. ८. संतापितशत्रुसमूहानि. ९. न मान्ति स्म. १०. पर्वतानां राज्ञां च कटकेषु नितम्बेषु शिबिरेषु च. ११. पुरुषोत्तमो विष्णुरपि. १२. वृषोऽरिष्टासुरो धर्मश्च. १३. कल्पवृक्षः. १४. जडता. १५. रजनीमुखं प्रकृष्टो दोषश्च प्रदोषः. १६. शास्त्राकर्णनेन. १७. अलंचकार. १८. जगत्तिलकः. १९. 'कामः क्रोधश्च हर्षश्च मानो लोभस्तथा मदः । अन्तरङ्गोऽरिषड़र्गः क्षितीशानां भवत्ययम् ॥'. २०. अहीनः सर्पराजः (पक्षे) उत्तमः. चन्द्र. २
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy