SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ २ काव्यमाला । गुणान्यथैवोपदिशन्प्रशंसया गुरुत्वबुद्ध्या सुजनो नमस्यते । तथैव दोषान्देिशतः प्रणिन्दया कृतः खलस्यापि मयायमञ्जलिः ॥ ८ ॥ सुदुष्करं यन्मनुते गणाधिपोऽप्यवैति वाग्देव्यपि भारमात्मनः । विधित्सुरर्हच्चरितं तदल्पधीर्घुवं न यस्यामि न हास्यतां सताम् ॥ ९ ॥ तथापि तस्मिन्गुरुसेवाहिते सुदुष्प्रवेशेऽपि पुराणसागरे । ' यथात्मशक्ति प्रयतोऽस्मि पोर्तकः पथीव यूथाधिपतिप्रवर्तिते ॥ १० ॥ अथास्ति शृङ्गोल्लिखितामरालयो द्विपूरणद्वीपगतो गभस्तिभिः । सृजन्नमेघां कलमाग्रपिङ्गलैस्तडिच्छ्रियं व्योमनि पूर्वमन्दरः ॥ ११ ॥ विभूष्य तंत्पूर्वविदेहमात्मनः श्रिया स्थितो नाकिनिवाससंनिभः । समस्ति देशो भुवि मङ्गलावतीत्यभिख्यया यः प्रथितोऽर्थयुक्तया ॥ १२ ॥ निरन्तरैर्यत्र शुकाङ्गकोमलैः समानसस्याङ्कुरसंचयैश्विताः । जनस्य चेतांसि हरन्ति भूमयो 'हरिन्मणित्रात विनिर्मिता इव ॥ १३ ॥ निशीकरांशुप्रकराच्छवारिभिर्विनिद्रनीलोत्पलरश्मिरञ्जितैः । च्युतैर्निरालम्बतया विहायसो विभाति खण्डैरिव यः सरोवरैः ॥ १४ ॥ निशासु शीतांशुमणिस्थलच्युतैः पयःप्रवाहैः परिपूरितान्तराः । वहन्ति यस्मिञ्जलराशियोषितो निदाघकालेष्वपि कूलमुद्वजाः ॥ १५ ॥ सदयमस्मप्रतिपक्षभूतया कृताधिवासो धनधान्यसंपदा | इतीव यस्मिन्विहिताभ्यसूयया न जातु लोको विपदा विलोक्यते ॥ १६ ॥ विकासवद्भिः शरदभ्रपाण्डुरैः सितातपत्रैरिव यः प्रसारितैः । समस्तदेशाधिपतित्वमात्मनो व्यनक्ति लोके स्थलनीरजाकरैः ॥ १७ ॥ r १. निरूपयन्. २. प्रतिपादयतः ३. गणधर ः ४. अपि तु हास्यतां यास्याम्येव. 'नु' इति पाठे काकुः • ५. गुरव एव सेतवस्तैर्वाहिते आचार्यपरम्पराप्रापिते. ६. क लभः श्रीवीरनाथप्ररूपितेऽपि पुराणसमुद्रे श्रीजिनसेना दिसेतुना प्रयतोऽस्मीति भावः . ७. शिखरोद्वष्टनाकः. ८. द्वयोः पूरणो द्वितीयः स चासौ द्वीपश्च तद्वतः द्वितीयद्वीपस्थित इति भावः ९ पूर्वमेरुनामा पर्वतः १० तस्य पूर्वविदेहस्तं तत्पूर्वविदेहमा - त्मनः श्रिया विभूष्य मङ्गलावतीनामको देशः समस्ति विद्यते. ११. मरकतविनिर्मिता इव. १२. चन्द्रकरनिकरनिर्मलजलैः. १३. समुद्रयोषितो नद्यः. १४. कूलं रोध उद्रुजन्ति उद्धर्षयन्तीति कूलमुदुजाः. १५. अयं देशः. १६. स्थलपद्माकरैः.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy