SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ कुमारविहारशतकम् ॥ ॥४०॥ ०००००००००००००००००००००००००००००००००००० जे. नावार्थनी अंदरज विशेषार्थ भावी जाय , एटले तेनो जुदो विशेषार्थ लखवानी जरुर नथी. ३७. .. उन्मीलदृष्टितेजःशमितमनसिज विष्टपारब्धसेवं देवं प्राप्योरगेंद्रस्फुटमाणिकिरणश्रेणिधौतोत्तमांगम् । अंबां बिभ्रत्कुमारव्यतिकरसुभगां सिंहपृष्ठाधिरूढां शोभां धत्ते हिमाद्रेर्यदिह शिखरभूकोटिलीढांबरस्य ॥३८॥ अवचर्णि:-नन्मीलदृष्टितेज शामितमनसिजं विष्टरारब्धसेव उरेंगेजस्फुटमणिकिरणश्रेणिधौतोत्तमांगं देवं प्राप्य कुमारव्यतिकरसुनगां सिंहपृष्ठाधिरूढां अंबां बित् यच्चैत्यं इह पृथिव्यां शिखरजूकोटिलोढांबरस्य हिमाद्रेः शोनां धत्ते । जन्मीसंती विकसंती या दृष्टिः तया शमितो मनसिजो येन स तं । अंबां अंबिकां पते पार्वतीं। शिखरस्य नूः तस्याः कोटिः अग्रनागः तयालीढं आश्लिटं अंबरं येन तत् ॥ ३०॥
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy