SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्रीमान् देवाधिदेवस्त्रिजगदभयभूविश्वविश्वकैमित्रम्यत्रास्ते तत्र दौस्थ्यं किमिदमसुमतामाधितो व्याधितो वा । इत्युग्रं हंतुमंतश्चररिपुनिकरं पापपाथोधिसेतून प्रत्यूहव्यूहकेतून् वहति यदनिशं स्कंधबंधेषु दंडान् ॥३६॥ अवचूर्णिः-यत्र श्रीमान् त्रिजगदलयः विश्वविश्वैकमित्रं देवाधिदेवः आस्ते तत्र असु... मंतां आधितो वा-अथवा व्याधितः इदं कि दौस्थ्यमस्ति इति हेतोः कारणात् यच्चैत्यं उग्रं अंतश्चररिपुनिकर हंतुं अनिश स्कंधबंधेषु पापपाथोधिसेतून प्रत्यूहव्यूहकेतून दंडान् वहति ॥ ३६॥ लावार्थ-जे चैत्य स्कंधना बंधनी अंदर हमेशा दांमाने धारण करे जे. ते पापरूपी समुघना सेतुरूप अने विघ्नोना समूहना धूम्रकेतु रूप एवा | दांमाओ अंदरना उग्र शत्रु कामक्रोधादिकना समूहने हणवाने दंगरूप .
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy