SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सूर्यग्रावस्फुलिंगैर्यदपि विनमतस्त्रासमासादयामि । तन्मे सर्व विसोढं प्रभवति भगवान् विश्वलोकैकबंधुर्यत्रैवं तिग्मभानुर्जिनमनुनयते बिंबितः प्रांगणोाम् ॥३५॥ अवचूर्णिः-ते तव गुरुशिखरशिरः अग्रपादैः पादाङ्गः प्रत्यहं पापीयान् अहं संस्पृशामि । | यदपि विनमतः नरस्य सूर्यग्रावस्फुलिंगस्वासमासादयामि तत् मम सर्व विश्वलोकैकबंधुर्जगवान् विसोढं पनवति एवं अनेन प्रकारेण यत्र प्रांगणाऱ्या विवितः तिग्मनानुः जिनं अनुनयते । प्रनवति समर्थो नवति ।। ३५॥ नावार्थ-" अति पापी एवो हुँ हमेशां तमारा मोटा शिखरना मस्तकने मारा अग्रपाद ( आगळना किरणो) थी स्पर्श करूं छं अने तमने नमस्कार करनार मनुष्यने सूर्यकांतमणिना तणखाथी त्रास आपुं छं. एवा मारा सर्व अपराधने सहन करवाने विश्वलोकना बंधु एवा जिन नगवान्
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy