SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रुत्वा श्रुत्वा वहाः पुलकबहलितां गात्रयष्टिं समाजेर्लोकानां वर्ण्यमानां गुरुविभवजितस्वर्णसौभाग्यलेखाम् । दृष्टुं स्वां रूपलक्ष्मी स्तबकितकुतुकोत्ताननेत्रैकपेयां प्रातः प्रातर्यदंतः प्रतिफलति बहिर्दर्पणोनासिभित्तेः ॥ ३४ ॥ अवचूर्णिः - पुलकबहलितां गात्रयष्टिं वहद्भि: लोकानां समाजैः वर्यमानां श्रुत्वा श्रुत्वा गुरुविनवजितस्वर्गसौभाग्यररेखां स्तवकितकुतुकोत्ताननेत्रैकपेयां स्वां रूपलक्ष्मीं दृष्टं बहिर्दर्पणोद्भासिनित्तेः अंतर्मध्ये प्रातःप्रातः यच्चैत्यं प्रतिफलति । अन्योऽपि नरः लोकैर्वर्ण्यमानं स्वं रूपं दृष्टं दर्पणं विलोकयति समाजः समूहः । पुलकेन रोमांचेन बहलितां पुष्टां ॥ ३४ ॥ नावार्थ - जे कुमारविहार चैत्य दरेक सवारे पोतानी बाहेर रहे दर्पण प्रकाशित एवी भींतनी अंदर पोताना रूपनी लक्ष्मी - शोना जोप्रतिबिंबित था बे. जे रूपलक्ष्मी उत्पन्न थयेला कौतुकथी उंचां करे
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy