SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ कुमारविहारशतकम्॥ ॥३३॥ नाथ प्रजुना मस्तकपर उत्र करी रहेला शेषनागना दर्शनथी तेश्रो झांखा थइ गया होय, तेम देखाय . ३० आवेशं संहरंतः शशिमणिवपुषः स्तंभवेदीविटंकस्थालीविश्रांतिभाजः प्रतिदिशमनिशं तामसं यत्र दीपाः । आतन्वंतः पतंगप्रथितमुभयमप्यात्महासप्रयासं मुंचंते वीतरागक्रमसविधवशादंजनस्नेहमैत्रीम् ॥ ३१ ॥ अवचूर्णिः-यत्र प्रतिदिशं अनिशं तामसमावेशं संहरंतः शशिमणिवपुषः स्तंजवेदीविटंकस्थानी विश्रांतिनाजः स्तंनानां वेद्यः अजिराणि तत्र या विटंकस्थाब्यो दीपस्थानानि तत्र विश्रांतिलाजः आत्महासप्रयासं ननयमपि पतंगप्रथितमातन्वंतः दीपाः वीतरागक्रमसविधवशात् अंजनस्नेहमैत्री मुंचंते । तमसः अयं तामसस्तं । आवशं आटोपं । पतंगः सूर्यः पते पतंगः खद्योतः तमोहरणात् स्थानीविश्रांतिनाक्त्वेन खद्योतचरितं प्रथितं । स्तंजस्य वेद्यः कोटमयः तासां विटंकाः स्थानानि
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy