SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ विह रसतकम् ॥ ॥ ३१ ॥ जुनी शोजा प्राप्त थाय बे. अहिं कविए तद्गुणालंकार दर्शाव्यो बे ने चैत्यनी महान् समृद्धि वर्णवेसी बे. २० दिक्चक्राक्रमणप्रमोदितजगच्चेतोभिराच्छोटितास्तेजोभिर्बहलांशुमांसलमणिप्रालंबलंबात्मभिः । शेषाहेरिव देवमूर्द्धनिकृतच्छत्रस्य संदर्शनात् यत्र स्नेहभृतोपि विभ्रति सदा मंदां शिखां दीपकाः ॥ ३० ॥ अवचूर्णि: [: यत्र देवमूर्धनि कृतच्छत्रस्य शेषाहेरिव संदर्शनात् दिक्चक्राक्रमणप्रमोदितजगच्चे तो जिः बहुलांशुमांसलमणिमासंबसं वात्मनिः तेजोनिः प्राच्छोटिताः स्नेहभृतोऽपि दीपकाः सदा मंदां शिखां विचति । आच्छोटिताः स्फालिताः । बहुला बहवः ये अंशवः किरणाः तैर्मासलाः पुष्टा ये मयः तेषां प्रलंबो माला ॥ ३० ॥
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy