SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ मारविहा रशतकम् ॥ ॥ २७ ॥ यत्रावासमुपेयुषो भगवतः पार्श्वस्य पुण्याद्भुत प्राप्यैः स्नात्रजलोर्मिभिः सकृदपि स्नाताः कुरंगीदृशः । काश्चित्पूर्ण समृद्धयः सतनयाः काश्चिच्चिरं काश्चन क्षीणाशेषरुजो भवंति विलसत्सौभाग्यभाजः पराः ॥ २८ ॥ अवचूर्णि :— यत्र आवासं उपेयुषः श्रीपार्श्वस्य पुण्याद्भुतमाप्यैः स्नात्रजलोर्मिनिः सकृदपि स्नाताः काश्चित्रंगीदृशः पूर्णसमृद्धयः काश्चित्सतनयाः चिरं काश्चन क्षीणाशेषरुजः प्रविलससौभाग्याजः जवंति । उपैति इति उपेयिवान् वावेत्तेः कसु वस् क सुष्मतौ च उत्कृष्ट तस्य उपेयुषः प्राप्तस्य प्रवासं स्थानं उपपूर्वक इणगताविति धातौ उपेयाय इति उपेयिवान् तत्र कसकानाविति सूत्रेण प्रत्यये द्विर्धातुरितिसूत्रेण द्विवे इइति इयादेश समानानामिति दीर्घत्वे वर्णस्थेति एत्वे सुष्माविति क्वसोरुषादेशे उपेयुषि सिद्धं ईषदपि ॥ २८ ॥ नावार्थ - जे कुमारविहार चैत्यमां वास करीने रहेला जगवान् पार्श्व
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy