SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ कुमा रशतकम् । ॥ २६ ॥ जालीरंध्रप्रविष्टद्युतिचयखचिताचंद्रकांताश्मक्लृप्तादूर्ध्वस्था दुग्धमुग्धं जिनशिरसि पयः पातयंश्छत्रकुंभात् कुर्वन्नक्षत्रबिंबैरजिरमणिभुवां दिव्यपुष्पोपहारम् यत्र व्योमस्थ एव स्नपनविधिमहो श्वेतरोचिः करोति ॥ २५ ॥ यत्र अहो आश्वर्ये जाझीरंध्रम विष्टद्युतिचयरव चितात् चंद्रकांताश्मक्लृप्तात् ऊर्ध्वस्थात् छत्रकुंजात् जिन शिरसि दुग्धमुग्धं पयः पातयन् अजिरमणिनुवां नक्षत्रविवैर्दिव्यपुष्पोपहारं कुर्वन् व्योमस्थ एव श्वेतरोचिः स्वपन विधिं करोति । मुग्धं रम्यं अजिरमणिवां 'वेयुवो स्त्रियां ' इति विकल्पेन आम्तेन भुवो जुवां ' उत्रकुंजात् घटात् ॥ २५ ॥ अवचूर्णि: जावार्थ- मां आकाशमां रहेबो चंद्र प्रजुने स्नात्रविधि करे छे. जाळीना बिमांथी प्रवेश थयेली कांतिना समूदनी साथे जमेला एवा चं
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy