SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ उत्तुंगे संमुखाया: प्रतिनिदधदयं यत्र रत्नाश्मभित्तेः सौवर्णस्यांशुमाली कलयति करणं प्रत्यहं दर्पणस्य ॥२२॥ अवचूर्णिः -यत्र उत्तुंगे अंतर्सब्धप्रवेशैः करनिकरनरैः अंधकारमान्जारं भ्रंशयन् बहिरपिनमतां नराणां सपकाशं देवमात दर्शयन् संमुखायाः रत्नाश्मन्नित्तरुत्संगे प्रतिनिदधत् अयं अंशुमाली सूर्यः सौवर्णस्य दर्पणस्य प्रत्यहं करणिं सादृश्यं कायति । धाग्यातुः शतृप्रत्ययः ततः कृतधित्वे नोंतेचअंतोनोलुगि प्रतिनिदधत् रूपम् ॥ २२॥ नावार्थ-सूर्य जे जंचा चैत्यनी अंदर प्रवेश थयेला पोताना किरणोना समूहथी अंधकारना समूहने दूर करे , बाहेर रही नमस्कार करता एवा पुरुषाने प्रकाश सहित दर्शावे छे. अने चैत्यना आगळ सन्मुख आवेली रत्नमणिनी दीवासना मध्यमां पोतानुं प्रतिबिंब पाडे , तेथी ते सूर्य हमेशां सुवर्णना दर्पणनी तुलनाने प्राप्त करे छे. २२
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy