SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ मारविहाछातकम् ॥ १८ ॥ त्रिस्थानी संनिवेशप्रयणसुरभिणो वल्लकीनादभाजस्तृष्णावेशादशेषस्वरलयघटनास्फीतगीतामृतस्य । उत्कर्ण व्योम्नि तिष्ठन् प्रतिपदरचनां रात्रियात्रास्वतंद्रश्वांद्रः कालत्रयेऽपि प्रथयति महतीं यत्रराकां कुरंगः ॥ १७॥ अवचूर्णिः — गीतनृत्यवादित्रत्रयमिति त्रिस्थानी अथवा नानिहृदयकंठत्रयं यत्र । रात्रियात्रा त्रिस्थानी संनिवेशमणयसुरनिए: वल्लकीनादनाजः शेषस्वरक्षयघटनास्फीतगीतामृतस्य तृष्णावेगात् प्रतिपदरचनां उत्कर्ण व्योम्नि तिष्ठन् अतंद्रश्चाद्रः कुरंगः कालत्रयेऽपि महतीं राकां प्रथय । तृष्णावेशः आटोपः त्रयाणां स्यानानां द्रुतविलंवितमध्यरूपाणां तेषांसमाहारः त्रिस्थानी तस्याः संनिवेशो रचना तत्र प्रणय आश्लेषः तेन सुरनि मनोज्ञम् ॥ १७ ॥ भावार्थ- जे कुिमार चैत्यमां रात्रिनी यात्रामां आलस वगरनो अने चंद्रन अंदर रहेलो हरिण त्रणे काळ मोटी पूर्णिमाने दर्शावे छे. कारण के,
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy