________________
कमारविहारशतकम् ॥
घणी पुतळीनो गोठवेली , एम बताव्युं . १५
साक्षेपं प्रेर्यमाणैरपि सरलपथे वैनतेयाग्रजेन जस्तैीष्माननेभ्यः शिखरगुरुतटीपीठकंठीरवेभ्यः । उद्वल्गं नीयमानः प्रसभमिह हयैरयत: पृष्टतो वा यस्योत्तुंगस्य मूर्ध्नि व्रजति न तरुणेऽप्यह्नि पूष्ण: पताकी ॥१६॥
अवणिः -नत्तुंगस्य यस्य मूर्ध्नि वैनतेयाग्रजेन अरुणेन सरलपये आकाशे साक्षेपं प्रेर्यमाणैरपि जीष्माननेभ्यः शिखरगुरुतटीपीठकवीरवेन्यः त्रस्तैर्हयैरिह पत्तने तरुणेऽप्यह्नि मध्याह्नेऽपि प्रसनं हगत् पृष्टतो वाग्रतः नष्टगं नीयमानः पूष्णः सूर्यस्य पताको रथः न व्रजति ॥१६॥
नावार्थ-नंचा एवा जे कुमारविहार चैत्यना मस्तक उपर मध्यान्ह काळे पण सूर्यनो रथ चाली शकतो नयी. कारणके, अरुण सारथिए सरल मार्गे आक्षेपथी हांकेता अश्वो ते चैत्यना शिखरना मोटा तटना पीठ नपर