SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ आश्चर्यमंदिरमुदारगुणाभिरामं विश्वंभरापणवधूतिलकायमानम् । तेजांसि यच्छतु कुमारविहारनाम भूमी भुजश्चलुकवंशभवस्य चैत्यम् ॥ ९ ॥ अवचूर्णि::- अथ कुमार विहारस्याष्टोत्तरं शतं काव्यानि । चुलुकवंशजवस्य भूमिभुजः श्रर्यमंदिरं उदारगुणानिरामं विश्वंजरापणवधू तिलकायमानं कुमारविहारनाम चैत्यं तेजांसि यच्छतु । विश्वजरा पृथ्वी सैव पणवधूः वेश्या तस्याः तिलक मिवाचरितं तिलकायमानं ' क्यङ् ' इति यः मनसि प्रतोय इतिमां तिलकायमानं कुमारविहार इति नाम यस्य तत् चैत्यं प्रासादः । पृथ्व्याः पणवधूपमानं 'पुहुवी नवी नवेल की पुरुष पुराणा थाइ ' इति हेतोः संभाव्यते ॥ ए ॥ नावार्थ - आश्चर्यनुं मंदिर रूप, उदार गुणोथी मनोहर ने पृथ्वी रूपी वारांगनानुं तिलक रूप एवं चौलुक्य वंशी महाराजा कुमारपाळनुं कुमा
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy