SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ स्नात्रो, दर्शननी जीमो, प्रार्थनाओ, मंगलगीतो, देवीओनी क्रीमाओ, चारणनाटनी कविताओ, याचकोने दानो, स्नात्रजनने माटे मांगणीओ अने नाटकोना वाजिंत्रोना ध्वनिओनुं दिग्दर्शन कराव्यु . ११४-११५ आस्तां तावन्मनुष्यः प्रकृतिमालिनधीः शाश्वतालोकचक्षुवक्तुं वक्त्रैश्चतुर्भिर्विधिरपि किमलं तस्य सौंदर्यलक्ष्मीम् । क्षीणाशेषाभिलाषः परमलयमयं स्थानमाप्तोऽपियस्मिन्नास्थां श्रीपार्श्वनाथस्त्रिभुवनकुमुदारामचंद्रश्चकार ॥ ११६॥ अवार्णः–तावत् आदौ प्रकृतिमलिनधीः मनुष्यः आस्तां शाश्वतालोकचक्षुः विधिरपि चतुर्निः वक्त्रैः तस्य सौंदर्यमी वक्तुं किं असं समर्थः स्यात् अपितु न तस्य कस्य यस्मिन् त्रिनुवनकुमुदारामचंडः वीणाशेषानिलाषः परमलयमयं स्थान प्राप्तोऽपि श्रीपार्श्वनाथः आस्थां आस्थानचकार । प्रकृत्या स्वजावेन मलिना समला बुधियस्य श्वाश्वत आलोक न्योतः स एव चकुर्यस्य सः
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy