________________
कुमारविहारशतकम् ॥ ॥११५॥
नाटकोनां चित्रो नट लोकोने अने देवता तया दैत्योनां युघ्नां चित्रो शूरवीरोने चपन करतां हतां. ११०
शुभ्रं चंद्राश्मकांत्या नवयवहरितं नीलरत्नप्रभामिमुक्तादामावचूलैः प्रचलदलिकुलं लब्धमल्लीविलासैः । सर्वैरष्टापदस्थैर्मुकुरितकुतुकैर्वीक्ष्यमाणं जिनेंद्रः । प्रायः सर्वस्य दृष्टिः प्रविशति रतये यस्य लीलानिशांतम्॥१११॥
अवचर्णिः-चाइमकांत्या शुभ्रं नीलरत्नानाचिर्नवयवहरितं बब्धमतीविकाशैः मुक्तादानावचूसैः प्रचलदलिकुलं अष्टापदस्यैः मुकुरितकुतुकै सर्वैः जिनेंः वीक्ष्यमाणं यस्य प्रासादस्य बीनागृहं प्रायः सर्वस्य दृष्टिः रतये प्रविशति ॥ १११॥
नावार्थ-जे कुमारविहार चैत्यनुं बीनाग्रह चंकांत मणिनी कांति