SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ कुमारविहारशतकम् ॥ ॥११५॥ नाटकोनां चित्रो नट लोकोने अने देवता तया दैत्योनां युघ्नां चित्रो शूरवीरोने चपन करतां हतां. ११० शुभ्रं चंद्राश्मकांत्या नवयवहरितं नीलरत्नप्रभामिमुक्तादामावचूलैः प्रचलदलिकुलं लब्धमल्लीविलासैः । सर्वैरष्टापदस्थैर्मुकुरितकुतुकैर्वीक्ष्यमाणं जिनेंद्रः । प्रायः सर्वस्य दृष्टिः प्रविशति रतये यस्य लीलानिशांतम्॥१११॥ अवचर्णिः-चाइमकांत्या शुभ्रं नीलरत्नानाचिर्नवयवहरितं बब्धमतीविकाशैः मुक्तादानावचूसैः प्रचलदलिकुलं अष्टापदस्यैः मुकुरितकुतुकै सर्वैः जिनेंः वीक्ष्यमाणं यस्य प्रासादस्य बीनागृहं प्रायः सर्वस्य दृष्टिः रतये प्रविशति ॥ १११॥ नावार्थ-जे कुमारविहार चैत्यनुं बीनाग्रह चंकांत मणिनी कांति
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy