________________
कानां वृषस्त्रीणां वचनानि कस्य श्रोत्रयोः करुणां न वर्षति । जनता जनसमूहः तस्य संघटः तेन रुको मार्गो यासां । उपनीय प्राप्य । कामान् ददातीति कामिकः कामद इत्यर्थः ॥ १०७ ।।
नावार्थ-" हे नाइ पेहेरागीर, मने कष्टयी वचमां बइ जइ कामने आपनारा मोटा तीर्थरूप श्री पार्श्वनाथ प्रनुनुं मुखकमल जरा बताव" आ प्रमाणे जे चैत्यना महोत्सवमां लोकोना समूहथी जेमनो मार्ग रंधाएलो , एवी वृद्ध स्त्रीओना वचनो कोना कानमां करुणाने वर्षावतां नथी. ? १०७
विशेषार्थ-या श्लोकयी ग्रंथकार ते कुमार विहार चैत्यना महोत्सवमां थती लोकोनी नीमनुं विशेषवर्णन करे जे. ते नीममां प्रजुना दर्शनने नहीं प्राप्त करी शकती एवी मोशीओ पेहेरेगीरोने प्रार्थना करे ने के, “हे नाइ, अमने प्रतुना मुखकमलना जरा दर्शन कराव." आ तेमनां वचनो