SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रापवाने समर्थ थइ शके जे. अने एवा समर्थ श्रीपार्श्वनाथ प्रतुज जे. ४ आस्थानी मंगलानां जलधिरनवधिः शर्ममय्याः सुधायाः पार्थो देवाधिदेवः प्रवितरतु चिरं शाश्वतीं स श्रियं वः । जिष्णु: कुंदावलेपं फणिपतिरसनाकोडमासाद्य साः कांतिर्यद्गात्रयटेर्जनयति जगतः क्षीरधाराभिशंकाम् ॥५॥ अवचर्णि:-मंगलानामास्यानी राजधानी शर्मय्याः सुधायाः अनवधिरमर्यादः जलधिः देवाधिदेवः स पार्थो वो युष्माकं चिरं शाश्वती श्रियं प्रवितरतु । सद्यः फणिपतिरसनाक्रोममध्यं प्रासाद्य कुंदावोपं कुंदस्य धवनपुष्पस्यावक्षेप अहंकारं जिष्णुः जयनशीला यदगात्रयष्टेः कांतिः जगतः वीरधारानिशंका जनयति । जिअजिजव 'जेम्स्नुः' इति स्नुप्रत्ययः ॥ ५॥ नावार्थ-कोलरना पुष्पना गर्वने जीतनारी जेमना गात्रनी उज्वल. कांति सोनी रसनाना मध्य जागमा आवी जगत्ने वीरनी धारानी शंका
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy