SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ मारविहा मोटो कोलाहल थइ पडे छे. आयी चैत्यनी सुंदर शोलानो उत्कर्ष ग्रंयशतकम् ॥ १०४॥ कारे दर्शाव्यो . एए दिक्चक्रचुंबिभिरुदंशुशशांककांतभित्तित्विषां पिहितपीठतले प्रतानैः । व्योमस्थमेतदिति बुद्धिरुदेति यत्र देशांतरादुपयतः सततं जनस्य ॥१०॥ अवचर्णिः-नशुशशांककांतनित्तित्विषां दिकचक्रचुबिभिः प्रतानैः समूहैः पिहितपीउतने यत्र प्रासादे देशांतरात् नपयतः आगच्छतो जनस्य व्योमस्थमेतत् आकाशस्थ इति बुधिः सततमुदे|| ति उत्पद्यते । पिहितं आच्छादितं पीउतलं थमाबंधो यस्य तस्मिन् प्रासादविशेषणं ॥ १० ॥ नावार्थ-प्रसरता किरणोवाला चंपकांतमणिोनी दीवाझोनी कां
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy