SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ पारविहा तकम् ॥ १००॥ पश्यंस्त्यक्तनिमेषमद्भुततमांस्तांस्तान्महीमध्यगान् भूभागानितरेतरांगघटनादुत्क्षिप्य देहः परैः । मर्त्यत्वेऽपि जिनप्रभाववशतः प्राप्तामरत्वः क्षितिं पद्भ्यां कश्चिदसंस्पृशंस्तत इतो यस्यांगणे भ्राम्यति ॥ ९६॥ अवचूर्णिः–यस्य प्रासादस्य अंगणे त्यक्तनिमेष ययास्यात्तया अद्लुततमान तान् तान् नूलागान् बहिः पश्यन् इतरेतरांगघटनात् परैः नक्षिप्य उत्पादितदेहः पद्न्यां वितिं असंस्पृशन् मर्त्यत्वे. ऽपि मनुष्यत्वेऽपि जिनमनावतः प्राप्तामरत्वः कश्चित्पुरुषः इतस्ततो भ्राम्यति । देवोऽपि चतुरंगुलेन नुवं न स्पृशति विमानादिना उत्पाटितदेहः स्यात् एतावता तिनः पतितोऽपि यत्र न माति एवं विधो जनानां संमर्दो यत्रास्तीति ॥ ए६॥ नावार्थ-कोई पुरुष ते कुमारविहार चैत्यना आंगणामां बाहेरथी तेना अति अद्भुत नूमिना नागने अनिमेष दृष्टिए जोतो हतो, परस्पर
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy