SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ कुमारविहारशतकम् ॥ ॥ ३॥ अवचूर्णिः-शृंगस्थेच्यः हरिज्यः प्रतिजयवशतः कातरो नश्यन् स्वःकरेणुः ऐरावतगजः दैत्यांगनानां मुखकमलवनं हास्यलक्ष्मी नेष्यते प्रापयिष्यते तस्मात्कारणात् वः युष्माकं हयपती उच्चैः श्रवसि आरोढुं चरितुं सांप्रतमिदानी सांप्रतं युक्तं एवमनेन प्रकारेण पौलोमी इंद्राणी यस्य मायादस्य यात्रोत्सवाय चलितं शक्रं प्रति निगदति वदति । प्रतीत्यनुक्तमपि ग्राह्यं । णीधातुः पाठे धात्वादानीनविष्यतीति ष्यते गुणे च नेष्यते हिकर्मकः । नच्चैःश्रवा इंजहयः ॥ ७ ॥ नावार्थ-जे कुमारविहार चैत्य प्रत्ये चालेला इंजने इंशाणी आ प्र. माणे कहे बे-हे स्वामी, ते चैत्यना शिखर नपर प्रतिमा रूप रहेता सिंहोना नयथी तमारो ऐरावत गजेंड दैत्योनी स्त्रीओना मुख रूप कमलोना वनने हास्यनी शोनाने पमामशे, तेथी हात तमारे उच्चैः श्रवा नामना अश्वपति उपर चमवू योग्य .” G७ विशेषार्थ-कुमारविहार चैत्यनी यात्रा करवाने तैयार थइ चालता
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy