SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ चवेली . ० नेमल्यश्रीप्रभावप्रहसितवियतां चंद्रकांतोत्तरंगप्रांतानां संगमेन क्वचिदपि नितरामेकदा भग्नमौलिः । आकाशेऽपि प्रहारप्रतिभयतरलः कोपि यत्रोर्ध्वबाहुः सोष्णीषः कोपि कश्चिद्विचरति सुचिरं वामनीकृत्य नेत्रम्॥८१॥ अवचूर्णिः -यत्र प्रासादे नैर्मढ्यश्रीपनावप्रहसितवियतां चंकांतोत्तरंगप्रांतानां संगमेन श्लेषणेन कचिदपि नितरां एकदा लग्नमौलिः कोऽपि आकाशेऽपि प्रहारप्रतिजयतरलः ऊर्ध्वबाहुः कोपि सोष्णीषः कश्चित् नेत्रं वामनीकृत्य सुचिरं शनैः शनैः विचरति । सोष्णीषः साटोपः । नैर्मध्यस्य श्रीः तया महसितानि वियंति आकाशानि यस्तेषां हारि ऊ दारूणां उत्तरंगाणाम् ॥ ७१॥ नावार्थ-जे चैत्यनी अंदर निर्मवताना प्रत्नावयी जेमणे आकाशने पण हसीकाढ्या छे एवा चंडकातमणीना धार उपरना उजांओनी साथे कोइ ए
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy