SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ कुमार विहारशतकम् ॥ || 90 || तंत्र मंत्रोऽथ लक्ष्म्या हठहरणविधौ नाथ चैत्यं पृथिव्याम् । एवं यस्य स्वरूपं सदसि निशमयन् जंभभेदी सुरेभ्यः प्रत्यूहव्यूहमंतः कलयति मधुरां तुंबुरोर्गानकेलिम् ॥ ७५ ॥ अवचूर्णिः — हेनाथ स्वस्ति कव्याणानां प्रशस्तिः वर्णपटिका शिवपुरस्य सरणिः मार्गः लोचनानां कार्मणं वशीकरणं लक्ष्म्या हरहरण विधौ तंत्र अथ वार्ये मंत्रः पृथिव्यां चैत्यं प्रासादोऽस्ति एवं नेन प्रकारेण सदसि यस्य प्रासादस्य स्वरूपं सुरेभ्यः सुरसकाशात् निशमयन् श्रण्वन् जंजनेदी - 5 अंतर्मन सितंबुगंधर्वस्य गानकेलिं प्रत्यूहव्यूहं कलयति जानाति ॥ ७५ ॥ वार्थ - 'हे नाथ, कल्याणनी प्रशस्तिरूप, मोह नगरना मार्ग रूप, नेत्रो काम रूप ने लक्ष्मीने दवथी हरण करवामां तंत्र तथा मंत्र रूप एवं एक चैत्य पृथ्वी उपर बे' आ प्रमाणे इंड पोतानी सनामां देवतायो
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy