SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ कुमारविहारशतकम् ॥ ॥६ ॥ सोकोनी शरमने लश्ने तेश्रो परस्पर साक्षात् मळता न हता; तथापि त्यां जडेली स्फटिकमणिनी निर्मळ शिखाना स्तनमा तेमना प्रतिबिंबो पमतां हतां, ते प्रतिबिंबोने आलिंगन करी करी तेश्रो पोताना शरीरनी खुजली नो-लोगनो विनोद लेता हता. आ उपरथी ते चैत्यमां स्फटिकमणिओनी समृद्धि दर्शावी . ६५ भित्तिस्तंभप्रकोष्टान् स्फुटरुचिपटलीमैत्र्यरोचिष्णुदेहान् चक्षुःसान्मुख्यभाजः प्रतिनिधितरलान् सादरं वीक्षमाणः । कोणादिच्छादितानामपि मुदममुदं तुष्टरुष्टाननानां यस्मिन् गंधर्वलोकः कलयति बहिरप्यासितो मध्यगानाम् ॥६६॥ अवचूर्णिः—यस्मिन् प्रासादे स्फुटरुचिपटलीमैत्र्यरोचिष्णुदेहान् चक्रुःसान्मुख्यनाजः
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy