SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सूर्यना सारथि अरुणने खेद थइ पके जे. कारण के, तेओने हांकवामां वधारे श्रम सेवो पके . आ वर्णनयी ते चैत्यनी जंचाइ अने चंडकांत मणिनी शोना दर्शावी छे. ५५ अंभःशोभाहराणां मुहुरतिसरलं भ्राम्यतां भंगजालैराकीर्ण चंद्रकांतप्रभवतलशिलादेहलीकुंभभासाम् । मान्येभ्यः शंकमानाः सचकितचरणन्यासमुत्क्षिप्य वासःप्रांतान् श्रोणीविलंबान् कुलकमलदृशो यस्य मध्यं विशंति ॥५६॥ अवचूर्णिः-मुहुः वारंवारं अतिसरखं भ्राम्यतां अनःशोनाहराणां चंधकांतपनवतसशिलादेहलीकुंजनासां नंगजालैः आवर्तजाः आकोण यस्य प्रासादस्य मध्यं मान्येच्यः शंकमानाः श्रोणीविलंबान् कटिझनान् वासःमांतान् नक्षिप्य कुलकमसदृशः सचकितचरणन्यासं यथास्यात्तथा विशति ॥५६॥
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy