SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ कुमार विहारशतकम् ॥ ॥२०॥ थाय . ४७ यस्मिन्नारब्धनीडान् युमणिमणिशिलापुत्रिकाः पाणिपद्मप्रांतोन्मुक्तैः स्फुलिंगैनवकनकमयोर्गोलिकास्तर्जयन्तिः । यातायातानि मध्ये किमपि विदधतस्त्रासयंत्यः शुकानाम् पोतान्निर्व्याजशांतं मुनिनिकरमपि प्रत्यहं हासयंति ॥ ४८॥ अवचूर्णिः—यस्मिन् मध्ये नवकनकमयोः गोलिकाः तर्जयद्भिः पाणिपद्मप्रांतोन्मुक्तः स्फुलिंगैः प्रारब्धनीमान् किमपि यातायातानि विदधतः शुकानां पोतान् त्रासयंत्यः घुमणिमणिशिलापुत्रिकाः निर्व्याजशांतमपि मुनिनिकरं प्रत्यहं हासयंति । किमपि कथमपि । निर्व्याज गतच्छम शांतं उपशांत मुनिनिकर विशेषणम् ॥ ४॥ नावार्थ-जे चैत्यनी अंदर सूर्यकांतमणिनी शिक्षाओनी पुतलीयो
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy