SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ कुमारविहा रशतकम् ॥ ॥४ ॥ वर्णनथी कविए चैत्यना स्तंनोनी अद्युत कारीगरी दर्शावी . ४२ क्रामत्युग्रानवाप्य ध्वजपटपटलोछूतवाताभिघातान् दिक्चक्रं चक्रवाले द्युमणिमणिभुवां जातवेदःकणानाम् । दुर्वर्णस्तंभरोचिः प्रचयपरिचयश्वेतितोष्णांशुमूर्ते र्यस्योर्ध्वं चंद्रतारानिकरपरिकरा व्योमलक्ष्मीर्दिवापि ॥ ४३ ॥ अवचर्णिः-दुर्वर्णस्तंन्नरोचिःपचयपरिचयश्चेतितोष्णांशुमूर्तेः यस्योय घुमणिमणिन्नुवां दिवापि उग्रान् ध्वजपटपटसोद्न्तवाताभिघातान्अवाप्य दिक्चक्रं क्रामति जातवेदःकणानां चक्रवाले समूहे सति ऊर्ध्व चंतारानिकरपरिकरा व्योमझदमीः दिवाप्यस्ति । क्रामति वाप्नुवाने । जातवेदःकणानां अग्निकणानां ॥ ३ ॥ नावार्थ-जे चैत्यनी अंदर आवेता सूर्यकांतमणिोमांथी थयेला अग्निना तणखाओनो समूह ध्वजाओना वावटाना समूहथी उत्पन्न थयेला
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy