SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २२४ • सुलभ-चरित्राणि श्रेष्ठिगौपो तस्याः मार्गे गत्वा स्वयं तत्रैकस्मिन् प्रदेशे दुग्धं प्रस्रवन्तीमात्मीयसुरभिमवेक्ष्य सञ्जातविस्मयौ तौ द्वावपि स्वगृहमीयतुस्ततः प्रभातकाले साश्चर्यं स पारस श्रावकः श्रीमद्वादिदेवसूरिगुरुणामभ्यर्णे गत्वा तत्कारणं विनयेन कृताञ्जलिः शीघ्रमपृच्छत् ततः श्रीमद्वादिदेवसूरिगुरवोऽपि शुद्धध्यानेनैतदवलोक्य तत्रभूमौ जैनेश्वरीं काञ्चनप्रतिमामवगत्य तेन पारसश्रेष्ठिना सह तस्मिन् वनप्रदेशे समागत्य २५तामवनिमुत्खातयामासुस्ततस्तद्भूमिगतदेका२६ स्वद्युतिसमुदायेन तत्काननदेशमुद्योतयन्ती तदालोकिलोकानामभितश्चित्तवृन्दममन्दमानन्दयन्ती श्रीपार्श्वनाथार्हत्प्रतिमा निःसृता । ततो महताडम्बरेण तां रथे समारोप्य निजगृहमानीय श्रीमद्देवसूरिगुरुभिराज्ञप्तः स पारस श्रावकस्तस्यास्तीर्थकृत्प्रतिमायाः प्रतिदिनं पूजनादिकं विदधाति स्म । ततश्चैकदा सा सद्देवताधिष्ठिता श्रीपार्श्वनाथार्हदप्रतिमप्रतिमा तं श्रेष्ठिश्रेष्ठं स्वप्नमध्ये वक्ष्यमाणं २७भारत्यैवमुवाच । "हे भक्तैकवत्सल ! श्रीपार्श्वनाथभक्त ! ममोत्तमप्रासादं कारयेति" वचनमाकर्ण्य पारसाभिध श्राद्धोऽप्यभ्यधात् ,"त्रिजगज्जनस्वामिन् ! हन्त नितरां निर्द्रव्योऽस्म्यतो द्रव्यासद्भावात्कथं त्रिभुवनाधिभवनं भवेदिति" श्रुत्वा जिनप्रतिमयाप्युक्तम्, "वित्तस्य चिन्ता त्वया न कर्त्तव्या । यतो मम पुरस्तादतुललोकैः प्रत्यर्पिता अक्षताः सुवर्णमया भविष्यन्ति, तैश्चापरिमितं वित्तं तव सदने स्वयमेवायास्यति परमियं मदुक्ता वार्ता कस्याप्यग्रे नावश्यं प्रकाशनीयेत्यादि' वचनमुक्त्वा २८त्रिदशस्तिरोहितस्ततः २९प्रत्यूषसमये समुत्थाय पारसश्रावकस्तीर्थकरदेवसदनं कारयितुं स्वमनसि दृढविचारमकरोत्तद्दिवसत एव ये पार्श्वनाथप्रतिमापूजनकाङ्क्षया ये भव्यजनास्तत्र प्रतिमापार्श्वे समेत्याक्षतानि३० सदक्षनान्यर्पयन्ति ते च सुवर्णमया भवन्ति स्म। ___ अथ च कियता कालेन पुष्कले ३१कलधौते जाते सति पारसाख्येन श्रेष्ठिना श्रीपार्श्वदेवसदननिर्माणं प्रारब्धं, तदा कियद्भिर्दिनैविशालोद्दण्डमण्डपमण्डितं, कमनाकारप्राकारवेष्टितं, कनकमौक्तिकतोरणादिपरिकलितं, ३२जाम्बूनदजटितस्तम्भराजिविराजितं, द्वारिसंस्थितमत्तवारणवर्णनीयं, पार्श्वयोश्च धर्म
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy