________________
१८२ • सुलभ - चरित्राणि
: अभ्यास :
प्रश्न:
१. नमिविनमि नामानौ युगादिदेवस्य पोषकपुत्रौ कथं प्रभुं असेवेताम् ?
२. कनकश्रियः अपरभवे पतिवियोग: कथं बभूव ?
३. गणधरेण दर्शिता चैत्रीपूर्णिमाया विधिः वर्ण्यताम् ?
४. सा बाला चैत्रीपूर्णिमायाः आराधनया किम् फलं प्राप ? ५. श्रीसिद्धाचले के के सत्पुरुषाः मुक्ति प्रापुः ?
६. अस्माभिः एतद् दिने किं कर्तव्यम् ?
१. राज्यस्य विभागः राज्यविभागः । [ ष. तत्पु.] राज्यविभागस्य अवसरः राज्यविभागावसरः तस्मिन् - राज्यविभागावसरे ॥ [ ष. तत्पु.] राभ्यना विभागना अवसरोभां ॥ २. ग्रास - पुं.भाग ॥ ३. पठितसिद्धविद्या भएतां ४ सिद्ध थाय जेवी विद्याओ ॥ ४. सम्यक् च तद् आराधनम् च समाराधनम् । [[वि.पू.5र्भ] ५. बाष्पेण सह सबाष्पम् । [सहार्थ बहु.]सबाष्पं जलं यस्याः सा सबाष्पजला । [समा. बहु.] सु ३५ ४सवाणी ॥ ६. करमोचन नपुं. लग्न ॥ ७ तुङ्ग वि. युं ॥ ८. प्राकार पुं. डिल्लो ९. शाल पुं. हिवामानुं ॥ १०. सकलाश्चामूः कलाश्च सकलकलाः । [वि. पू. कर्म.] गुणानाम् गणा: गुणगणाः (ष. तत्पु.) । सकलकलाश्च गुणगणाश्च सकलकलागुणगणाः [द्वन्द्व ] सकलकलागुणगणानां ग्रामः यस्मिन् सः सकलकलागुणगणग्रामः । ( व्यधि. बहु.) सऽससाखो भने गुलोना समुहायोनो समूह मां छे ते. ( वो राभ) ॥ ११. मदन पुं. अभहेव. १२. पारवश्य नपुं. परवशपसुं. १३. पत्यु विरहः पतिविरहः । [ ष. तत्पु.] पतिविरहस्य पीडा पतिविरहपीडा । ( ष. तत्पु . ) पतिविरहपीड्या पीडितम् पतिविरहपीडापीडितम् तद् । [तृ. तत्पु.] १४. नितरां (अव्यय) अतिशय. १५. अदूर: दूर: इव भवेद् दूरीभवेद् । [वि.] १६. असावधाना सावधाना इव भूत्वा सावधानीभूय । [वि.] १७. दीनाश्च हीनाश्च - दीनहीनाः । [द्वन्द्व] दीनहीनाश्चामी जनाश्च दीनहीनजनाः । [वि. पू. कर्म.] तेभ्यः दीनहीनजनेभ्यः । हीनहीनभाए|सोने. १८. वैधव्य नपुं. विधवाय. १९. विच्छेद पुं. नाश. ॥ २०. पूत fa. ulaz.