SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १६४ • सुलभ-चरित्राणि अकस्माच्च तन्निष्ठीवनं पथि गच्छतो जैनमुनेरेकस्य मस्तकोपरि पतितम, मुनिनोक्तम्, यद्येवं त्वं मुनीनामाशातनां करोषि, तेन तव भर्तुवियोगो भविष्यतीति श्रुत्वा भयसहितं विषादं दधाना सा १४तूर्णमेव गवाक्षादुत्तीर्य मुनेश्चरणयोर्मनमस्कृत्यानुपयोगतो विहितं निजापराधं क्षमयामास । मुनिनोक्तम्भो महानुभावे ! मम हृदये मनागपि क्रोधो नास्ति १५मन्मुखादेतद्वाक्यं वृथैव निर्गतं तेन त्वं खेदं मा कुरु । अथ नर्मदासुन्दरी स्वकर्मणामेव दोषं ददती गृहे समागता । अथैकदा महेश्वरदत्तो व्यापारार्थं द्वीपान्तरं प्रति प्रस्थितः, तदा मोहाकुलमानसया स्त्रिया भणितम्, हे स्वामिन्नहमपि भवता सार्धमेव समागमिष्यामि । यतो भवद्वियोगं सोढुमहमशक्तैव, तस्या अत्याग्रहं विज्ञाय सोऽपि तया सह प्रवहणारूढो१६ द्वीपान्तरं प्रति चलितोऽवगाहितश्च तेन भूयान् पन्थाः । अथैकदा रात्रौ प्रवहणमध्ये केनचित्पुरुषेण गायनं कर्तुं प्रारब्धं तत् श्रुत्वा नर्मदया भर्तुरग्रे कथितम्, हे स्वामिन् । योऽयं पुरुषो गायति, तस्य शब्दानुसारेणाहं जानामि, यदयं पुरुषो श्यामवर्णः स्थूलहस्तपादो दुर्बलदेहो १७मषाङ्कितगुह्यस्थानो द्वाविंशतिवर्षप्रमाणो विशालहृदयश्चास्ति, तत् श्रुत्वा भर्ना चिन्तितम्, नूनमियमसती वर्त्तते, नो चेदियमेतादृशी१८ वार्ता कथं जानीयात्, अथ प्रभाते तेन स पुरुषो दृष्टः पृष्टश्च तदा तत्सर्वमपि यथोक्तं मिलितम् । अथ श्रेष्ठिना निजहृदयोद्भूतक्रोधानलमवसरे क्षणभस्मनाच्छाद्यस्थितं । इतः कतिचिदिवसानन्तरं राक्षसद्वीपमासाद्य नाविकैः कथितम्, भो लोका ! अहमत्र प्रवहणं स्थिरीकरोमि, अयं राक्षसद्वीपः समायातः, यः कोऽपि १९जलेन्धनादिग्रहणेच्छुर्भवेत् तेन तत् शीघ्रमेव ग्राह्यमित्युक्त्वा तेन प्रवहणं स्थिरीकृतं । सर्वेऽपि लोकास्तत्र शनैः शनैरुत्तीर्य जलेन्धनादिसञ्चयं चक्रु । अथ महेश्वरेणापि तया सहोत्तीर्य चिन्तितम्, किमहमेतां दुःशीलां जलधौ निधानीकरोमि२° वा विषं दत्वा २१यमकिकरित्वं प्रापयामीति विचारयन् स तया सह क्रीडामिषेण कदलीकानने समागतः सुप्तश्च क्षणं २२कदलीदलकोमलशय्यायां, अथ तत्र नर्मदासुन्दरी २३आन्दोलितकदलीदलालिभिः सुरभिवनवातैस्तूर्णं निद्रां प्राप्ता, एवं सुखसुप्तां तां तत्रैव विमुच्य महेश्वरदत्तस्तूर्णं ततः समुत्थाय रत्नाकरतट
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy