________________
श्रीसत्यभामाचरित्रम् • १६१
अंधारमां पडे छे.) ।। ४. स्वसृ-स्त्री. जन ।। ५. मदनस्य बाणः मदनबाणः । (ष. त . ) तेन विद्धः मदनबाणविद्धः तस्य । (तृ.त. ) प्रभजाएाथी विधायेसा ॥ ६. भेना वडे શંભુસ્વયંભુ-વિષ્ણુ વગેરે સ્ત્રીઓના ઘરકામ કરનાર દાસ બને છે, તે વાણીને અગોચર ચરિત્રથી મહાન બળવાન કામદેવને નમસ્કાર થાઓ. II ૭. મદોન્મત્ત હાથીના કુંભસ્થળને તોડનાર શૂરવીર પુરુષો આ પૃથ્વી પર હોય છે. ભયંકર સિંહનો વધ કરનારા હોશિયાર માણસો હોય છે. ભયંકર બળવાનની આગળ હું છાતી ઠોકીને કહું છું કે, કામના अभिमानने उएनार तो कोई विरस ४ होय छे. ८. दक्ष वि. होशियार ॥ ८. भ्यां सुधी મૃગ જેવી આંખવાળી સ્ત્રી પોતાની ચપળ આંખ વડે કટાક્ષ કરતી નથી ત્યાં સુધી જ વિદ્વાન पुरुषना हृदयभां निर्भस हीप३पी हीवो अगभगे छे । १०. कुरङ्ग - पुं. २७ ॥ ११. चटुले चते लोचने च चटुललोचने । तयोः अञ्चलानि-चटुललोचनाञ्चलानि । तैः ॥ १२. सकृत् ञ. खेडवार ।। १३. हेम-नपुं. सुर्व। ॥। १४. मिष-पुं. जहानुं ॥ १५. न सज्जः असज्जः । असज्जः सज्जः इव कृतः सज्जीकृतः । (च्वि.) तस्मिन् - सज्जीकृते । तैयार डरायेसा (i) ।। १६. स्त्रीया चातुर्यं स्त्रीचातुर्यं (ष.त. ) स्त्रीचातुर्ये प्रविणा स्त्रीचातुर्यप्रविणा ॥ १७. समागर्च्छश्चासौ दोषः समागच्छद्दोषः । समागच्छद्दोषस्य अपहारः समागच्छद्दोषापहारः तस्मै भवतां वा घोषने दूर ४२वा ॥ १८. अपाय पुं. विघ्न ॥ १९. काकनाशं - 5. विशेषएा-झगडा नासे तेभ ॥ २०. रथे तिष्ठति रथस्था । ( उपपद ) २थभां रहेसी ॥ २१. नारायण-पुं. लृष्ण, हरि ॥ २२. कमलस्य नालः कमलनालः । ( ष . त . ) कमलनालस्य इव कमलनालवत् प्रभजना नाजनी ठेभ ॥ २३. लज्जया सह वर्तते यः सः सलज्जः । ( बहु. ) सभ्भ सहित सभ्भवाणो ॥ २४. स्वर्गस्य पुरम् - स्वर्गपुरम् । (घ.त.) स्वर्गपुरस्य सोदरा इव (उपमान) स्वर्गपुरसोदरा ताम्-स्वर्गपुरीनी जेन ठेवी ।। २५. किंकरी - स्त्री . - हासी ॥ २६. न प्रकटः अप्रकटः (नञ् त.) अप्रकटः प्रकटः इव कृत्वा प्रकटीकृत्य (वि.) प्रगट झरीने ॥ २७. नः अष्मद्- सर्व. ( ष.ब. ) खभारी ॥ २८. व्रज २ गए। परस्मै.आज्ञा जीभे पुं.खेड १. ॥ २९. स्थेमन् - पु. - . . व. स्थिरताथी ॥ ३०. दत्तः करतालो यया सा दत्तकरताला - ताणी वगाडीने ॥ ३१. दु-५ भो गए। उतरि लू.. - मेह पाभवो ॥ ३२. वि + धा - ईच्छा है. तृ. जे.व. धारए। ऽरवानी ईच्छाथी ।। ३३. अंगज - पुं. पुत्र ॥ ३४. तूर्णं - अ. ४सही ॥ ३५. वपुः एव वेश्म ( अव. पू. क.) वपुर्वेश्म । तस्मिन् ॥ ३६. सुखेन तीर्यते सुतरः । ( उपपद ) सुभेथी तराय ते ।। ३७. अञ्जसा - अव्यय ४सही ॥ ३८. खं- नपुं. - खाश ॥
-