SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३४ • सुलभ चरित्राणि भवत्या हस्त उत्पाटितोऽन्यत्र च मुक्तः । तत् श्रुत्वा चेतसि चमत्कृतया चन्दनया प्रोक्तम् त्वयात्र कज्जलप्रायान्धकारे सर्प आगच्छन् कथं ज्ञातः ? तदा मृगावती जगौ, हे पूज्ये ! मया ज्ञानेन ज्ञातः तदातीवचमत्कृत्या चन्दनयोत्थाय पुनस्तस्यै पृष्टम्, किं ते ज्ञानं प्रतिपाति वा अप्रतिपाति समुत्पन्नम् ? तयोक्तं हे भगवति ! भवत्याः प्रसादेन अप्रतिपाति । तदैव सा चन्दनाप्यभ्युत्थाय तां नत्वा ३८ मिथ्यादुष्कृतदानपरा स्वात्मानं निन्दयामास, यथा हा ! मयाऽज्ञानवशतः केवलज्ञानवत्या अस्या मृगावत्थाः साध्वीश्रेष्ठाया आशातना कृता ! एवं निजात्मनिन्दापरायास्तस्याश्चन्दनायाः साध्व्या अपि क्षपक श्रेण्यारूढायास्तदैव केवलज्ञानं समुत्पन्नम्। क्रमेण ते द्वे अपि साध्व्यौ मुक्ति गते । : अभ्यास : प्रश्नः १. केन कारणेन धारिण्या आत्महत्या कृता ? २. वसुमत्याः शीलस्य को माहात्म्य : ? ३. भगवता महावीरेण कोऽभिग्रहो जगृहे ? ४. चन्दनार्यया मृगावत्यै क उपालम्भो ददे ? ५. चन्दनार्या केवलज्ञानं कया रीत्या प्राप ? ॥ इति श्रीचन्दनबालाचरित्रं समाप्तम् ॥ १. वितीर्ण वि. - खास ॥ २. न्यायः एव अध्वा न्यायाध्वा । (अव. पू.) तेन न्यायाध्वना । न्यायभार्ग वडे ॥ ३. उपवासानाम् त्रयम् उपवासत्रयम् । ( ष. तत्पु.) कृतं उपवासत्रयं यया सा कृतोपवासत्रया । ( समा. बहु.) हराया छेत्र Guaızı Fyll að sidl à 11 8. decît aît.-6421 || 4. 57 fa. g:ull || &. yfa स्त्री. मृत्यु ॥ ७. उप+क्रम् ? ग. प्रयत्न वो, विनंती रवी ॥ ८. प्रच्छन्न वि. - गुप्त ॥ ९. वेष्टयामास घेरो घाट्यो । १०. पदिक पुं.- सैनि ॥ ११. भेो परहाराने સેવી છે. તેણે આત્માને ધૂળમાં નાખ્યો છે. સ્વજનોને બેઆબરુ કર્યા છે. બધા તેને લાત HIR &. 33. famu ġ.-42184 || 23. friem aît.-2491-ll S291 11 38. Juta अव्य-४८ही ॥ १५. शापात् भीतः शापभीतः ( पं. तत्पु. ) शापथी भय पाभेल ॥
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy