SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ [ २७ ] एस सुमिणे; तो अवायं पविसइ, तो से उवगर्य हवइ, तो धारणं पविसइ, तो णं धारेइ संखेज्जं वा कालं, असंखेज्जं वा कालं, से त्तं मल्लगदिहतेणं ॥ सू० ३५ ॥ तं समासश्रो चउम्विहं पएणतं, तंजहा व्वरो, खित्तत्रो, कालो, भावप्रो, तत्थ व्वो णं आभिणिबोहियनाणी आएसेणं सव्वाइं व्वाई जाणइ, न पासइ । खेत्तप्रोणं आभिणिषोहियनाणी आएसेणं सव्वं खेत्तं जाणइ न पासइ। कालो णं आभिणिबोहियनाणी आएसेणं सव्वं कालं जाणा न पासइ। भावप्रोणं आभिणिबोहियनाणी आएसेणं सव्वे भावे जाणइ, न पासइ । उग्गह ईहाऽवाओ, य धारणा एव हुँति चत्तारि । भाभिणिवोहियनाणस्स भेयवत्थू समासेणं ॥ ८२ ॥ * अत्थाणं उग्गहणम्मि उग्गहो तह वियालणे ईहा । ववसायम्मि अवाओ, धरणं पुण धारणं विति ॥८॥ उग्गह इकं समयं, ईहावाया मुहुत्तमद्धतु। कालमसंखं संख, च धारणा होई नायव्वा ॥८४॥ पुढे सुणेइ सई, रुवं पुण पासइ अपुढे तु। गंधं रसं च फासंच, बद्धपुढे वियागरे॥८५ ॥ - * अस्थाणं उग्गहणं, च उग्गहं तह वियालणं हं । ववसायं च श्रवायं धरणं पुण धारणं विति ॥ १ ॥ इति पाठान्तरगाथा ।
SR No.022625
Book TitleNandisutra Mool Path
Original Sutra AuthorN/A
AuthorChotelal Yati
PublisherChotelal Yati
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy