SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ [ २० ] सेत्तं पञ्चक्खनाणं॥सू०॥२३॥ से किंतं परोक्खनाणं? परोक्खनाणं दुविहं पन्नत्तं, तंजहा-आभिणिबोहियनाणपरोक्खं च, सुयनाण परोक्खं च, जत्थ आभिणिबोहियनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थाभिणिबोहियनाणं, दोऽवि एयाइं अण्णमण्णमणुगयाई, तहवि पुण इत्थ अायरिया नाणत्तं पण्णवयंतिअभिनिबुज्झइति आभिणिबोहियनाणं, सुणेइत्ति सुयं, मइपुव्वं जेण सुयं, न मई सुयपुब्विया ॥सू०॥ ॥२४॥ अविसेसिया मई, मइनाणं च मइअन्नाणं च। विसेसिया सम्मदिहिस्स मई मइनाणं, मिच्छद्दिहिस्स मई मइअन्नाणं । अविसेसियं सुयं सुयनाणं च सुय. अन्नाणं च । विसेसियं मुयं सम्मदिहिस्स सुयं सुयनाणं, मिच्छद्दिहिस्स सुयं सुयअन्नाणं ॥सू०॥ २५ ॥ से किं तंत्राभिणिबोहियनाणं? आभिणिबोहियनाणं दुविहं परणत्तं, तंजहा-सुयनिस्सियं च, अस्सुयनिस्सियं च । से किं तं अस्सुयनिस्सियं ? अस्सुयनि स्सियं चउव्विहं पण्णत्तं, तंजहा- उप्पत्तिया १ वेणइया २, कम्मया ३, परिणामिया ४ । बुद्धि चउविवहा वुत्ता, पंचमा नोवलब्भइ ॥६८॥ सू० ॥२६॥ पुत्वमदिट्ठमस्सुयमवेइय, तक्खणविसुद्धगहियत्था। अव्वाहयफलजोगा, बुद्धि उप्पत्तिया नाम ॥ ६६ ॥
SR No.022625
Book TitleNandisutra Mool Path
Original Sutra AuthorN/A
AuthorChotelal Yati
PublisherChotelal Yati
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy