SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ५० वर्गचूलिका - निर्वाणदिनादारभ्य एकनवत्यधिकैर्द्विशतवर्जिनप्रतिमास्थापकः सम्प्रतिनृपो भविष्यति, तथा चोक्तम् - राज्ञा गुरुपार्श्वे सम्यक्त्वादिव्रतानि स्वीकृत्य सपादलक्षजिनालयसपादकोटिजिनबिम्ब - षट्त्रिंशत्सहस्रजीर्णोद्धार - पञ्चनवतिसहस्रधातुमयप्रतिमा - नैकशतसहस्रसत्रशालादिधर्मकृत्यानि कृतानि - इति (कल्पवृत्तौ अष्टमक्षणे) ॥३॥ ततो सोलसएहिं नवनवइसंजुएहिं वरिसेहिं । ते दुट्ठा वाणियगा अवमन्नइस्संति सुयमेयं ॥४॥ ततोऽपि नवनवतिसंयुतैः षोडशशतैर्वषैः गतैस्ते दुष्टा वणिज एतत् - प्रत्यक्षमुपलभ्यमानम्, श्रुतम् - द्वादशाङ्गीनिस्यन्दनिभं सिद्धान्तम्, अवमंस्यन्ते ॥४॥ तमि समए अग्गिदत्ता ! संघसुयरासिनक्खत्ते । अडतीसइमो दुट्ठो लग्गिस्सइ धूमकेउगहो ॥५॥ अग्निदत्त । तस्मिन् समये सङ्घश्रुतराशिनक्षत्रेऽष्टात्रिंशत्तमो दुष्टो धूमकेतुग्रहो लगिष्यति, धूमकेतुरष्टाशीतिमहाग्रहाणामन्यतमो महाग्रहः ॥५॥ १. ड - तंमि मए । २. त-संघस्स सुअस्स राशि ।
SR No.022624
Book TitleVargchulika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy