SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ वर्गचूलिका करिष्यन्ति, गुञ्जिष्यन्ति किल वयमेव लोकोत्कृष्टा इति घोषयिष्यन्ति । ततोऽपि ४४ - बहुणं नरनारीसहस्साणं पुरओ एवं परूवइस्संति-जओ णं अम्हाणं एस धम्मे सच्चे अड्डे परमट्टे, सेसे अणट्टे । हंहो मणुस्सा ! पासह अम्हाणं किंचि फलं इहलोएवि पयडं, किमंग पुण परलोयफलरस कहणं ति तुम्हेवि अम्हधम्माणुठाणपरा होहिं ति कहिनिय - मईविगप्पियसच्छंदबुद्धिमग्गं आइक्खइस्संति । बहूनां नरनारीसहस्राणां पुरत एवं प्ररूपयिष्यन्ति यतोऽस्माकमेष धर्मः सत्यः - यथार्थभावावभासकः, अर्थ: - मुक्तिलक्षणप्रयोजनसाधकः, परमार्थ: - मोक्षसाधकतमः, शेषः - अस्मदीयधर्मातिरिक्तो धर्मः अनर्थः, तद्धेतुभावात् भो ! मनुष्याः ! पश्यतास्माकं धनधान्यादिरूपं किञ्चित् फलमिहलोकेऽपि प्रकटम्, किमङ्ग पुनः परलोकफलस्य कथनमिति यूयमप्यस्मद्धर्मा १. ख - ० हि त्ति । २. ख.ग.च आहि० ।
SR No.022624
Book TitleVargchulika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy