SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ वर्गचूलिका ततोऽनन्तरं ते द्वाविंशतिमृगा वृद्धि प्राप्ता अपरिकर्माणः - पशुभावेन कलादिशिक्षाविकलाः, परित्राणशून्या वा, विवशा इति यावत्, सेल्ला इति मृगशावकाः, तैः सदृशा अपत्याः, वृद्धा अपि लघुसन्निभा मृगा इति भावः । अन्यथा वा बहुश्रुतेभ्यः परिभावनीयम् । वनदवाग्निना - दावानलेन, दग्धाः त्रिषष्टितमे भवे मध्यविषयेषु श्रावकवणिक्कुलेषु पृथक् पृथगुत्पत्स्यन्ते । ___ तए णं ते दुवीसवाणियगा उम्मुक्कबालावत्था विन्नायपरिणयमित्ता दुट्ठा धिट्ठा कुसीला परवंचगा खलुक्का पुब्वभवमिच्छत्तभावाओ जिणमग्गपडिणीया देवगुरुनिंदणया तहारूवाणं समणाणं माहणाणं पडिकुटुकारिणो जिणपन्नत्तं तत्तं अन्नहा परूविणो बहूणं नरनारिसहस्साणं पुरओ नियकप्पियं कुमग्गं आघवेमाणा पन्नवेमाणा परूवमाणा जिणपडिमाणं भंजंता हीलंता ख्रिसंता निंदंता गरिहंता चेइयतित्थाणि साहु साहुणी य उट्ठावइस्संति । यपार १. ख.ग.च.छ - बालव० । त-बालभावा । २. ख.ग.च-०ट्ठादिट्ठा । ३. क.त - ०दणीया । ४. क - ०करिणा । ५. ग.च.छ - भंजणयाणं ही० ।
SR No.022624
Book TitleVargchulika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy