SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ वर्गोपनिषद् पुढो कुलेसु चउद्दसविज्जपरया दिया समुपज्ज इस्संति । अग्निदत्त ! ततोऽनन्तरं ते द्वाविंशतिभण्डका अकर्माणः अविहितपरलोक हितावहानुष्ठानाः, अकृत्यकारिणो वा, अकालविद्युत्पातेन प्रज्वलिताङ्गाः भस्मसात्कृतशरीराः, इषन्मार्दववर्त्तित्वेन पञ्चत्रिंशत्तमे भवे मध्यविषयेषु पृथक् पृथक् कुलेषु चतुर्दशविद्यापरकाः शिक्षाद्यध्ययनाध्यापनादिनिरताः, द्विजाः ब्राह्मणाः, समुत्पत्स्यन्ते, चतुर्दशविद्याश्चैवम् - शिक्षा कल्पो व्याकरणं छन्दोज्योतिर्निरुक्तयः ॥ षडङ्गानि धर्मशास्त्रं स्यात् स्मृतिर्धर्मसंहिता । आन्वीक्षिकी तर्कविद्या मीमांसा तु विचारणा ॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुवंशचरितं पुराणं पञ्चलक्षणम् ॥ षडङ्गी वेदाश्चत्वारो मीमांसाऽऽन्वीक्षकी तथा । धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश इति ( अभिधानचिन्तामणौ २ / २५० - २५३ ) । १. क ३. क - - - तते णं ते दुवीसदिया धाराउरे जन्नदत्तदियामंतणेणं जण्णवाडंमि ठिया पिंहियदुवारा ३५ ०ज्जाए परिया । ग पहि० । ०ज्जाए रया । २. क.च -- - जिनद० ।
SR No.022624
Book TitleVargchulika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy