SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ वर्गोपनिषद् २५ नमस्यनार्थम् - नन्तुम्, निजगुरुम् - स्वकीयधर्माचार्यतया प्रतिपन्नं परिव्राजकम्, आपृच्छ्य बहिस्तात् तीर्थाणि नमस्यन्ती अवन्तिदेशस्थितसिप्रासरित्तटेषु अनेकाभिः परिव्राज-काभिः सार्द्ध सम्परिवृता परिहितप्रवरधातुरक्तवस्त्रा - गैरिकोपरञ्जितश्रेष्ठाम्बरपरिधाना, त्रिदण्डकुण्डी-अङ्कुश-अक्षमालापवित्रहस्ता सती भ्रमिष्यति । तए णं सा कामलया परिवाइया सिप्पासरितडेसु समागया जाणित्ता अणेगे अवंतिजणवयमज्झिल्ला सिट्ठिसेणावईमंतिणो बहवे उत्तमा य मज्झिमा य पुरिसा ईत्थीओ य जत्ताए हब्बमागमिस्संति । ततोऽनन्तरं सा कामलता परिव्राजिका सिप्रासरित्तटेषु समागता इति ज्ञात्वाऽनेका अवन्तिजनपदमाध्यिकाः - अवन्तिदेशान्तर्वासिनः श्रेष्ठिसेनापतिमन्त्रिणः, बहव उत्तमाश्च मध्यमाश्च पुरुषाः स्त्रियश्च यात्रायाम्, किलास्यां जङ्गमतीर्थभूतायां वयं पावनीभवाम इत्यभिप्रायेणेत्याशयः हव्वमिति शीघ्रमागमिष्यन्ति । १. क.छ - गयं जा० । २. च - ०वई य मं० । ३. क - मद्धमा।
SR No.022624
Book TitleVargchulika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy