SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ वर्गोपनिषद् १३ १ लब्धोपायः, एतद्वेदना शस्त्रकर्मोपशाम्येत्युपायज्ञः, एकको वैद्यः, उरोजविदारणेन - तथाविधशस्त्रप्रयोगतः स्तनविपाटनेन, ते द्वाविंशतिकृमिकीटका द्वीन्द्रियाः, अस्थिमांसशोणित- बद्धाः, गणिकाशरीरसत्कास्थ्यादिसंवलिता इत्यर्थः, तान् संहृतजलभृतभाजने प्रमुच्य स वैद्यः कामलताया गणि-काया उपदर्शयति । पुणोवि त्थणमंसं चम्मसंधिसुत्तेणं मीलेइ । संरोहिणोसहेण समाहिं जणइ । तए णं अग्गिदत्ता ! सा कामलया तेहिं दुवीसकीडगेहिं त्थणमज्झकड्डिएहिं उप्पन्नसमाहिया जाणियसुहा तं विज्जं विउलेणं असणपाणखाइमसाइमवत्थमल्लालंकारेण य जीवियारिहपीइदाणेण य पतोसइत्ता विसज्जे । पुनरपि स्तनमांसं वक्षोजपलम्, चर्ममयं सन्धिप्रयोजनं सूत्रम् चर्मसन्धिसूत्रम्, तेन मीलयति १. ख.ग.च.छ ४. ख. ग - - विपाटनेन विसंस्थुलावस्थावस्थितं माले० । २. ख.ग.च जयणिसुहा । त — दवरकः सम्यक् सन्दधाति, - - ० रोहणो० । ३. क.च उवन्न० । जाणियसुहा । ५. ख.ग.छ ० ण य तो० । - -
SR No.022624
Book TitleVargchulika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy