SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ वर्गचूलिका अनत्यासन्नदूरभागे व्यवस्थिताः गुरोः श्रीयशोभद्रसूरेः, शुश्रूषणम् - पर्युपासनाम्, कुर्वतः - आयरिय - मग्गिमिवाहियग्गी सुस्सूसमाणो पडिजागरिज्जा (दशवैकालिके ९-३-१) - इत्यादिप्रवचनपरिणत्या विदधतः ॥६॥ अत्रान्तरे यदभवत्तदाह - अह भद्दबाहूसीसो मिहिलाए अग्गिदत्तनामेणं । लच्छिगे उज्जाणे सो पडिमाई ठिओ तवं चरई ॥६॥ अथ मिथिलायां नगर्याम्, लक्ष्मिके उद्याने भद्रबाहुशिष्यः अग्निदत्तनाम्ना बभूव । स च प्रतिमायाम् - श्रमणाभिग्रहविशेषरूपायाम्, स्थितः - वर्तमानः प्रतिमाप्रतिपन्न उरीकृतप्रतिम इति यावत्, तपश्चरति - बाह्याभ्यन्तरतपसाऽऽत्मानं भावयति ॥६॥ मिथिलायामेव नगर्यां तस्मिन्नेवोद्यानेऽन्यदपि यदभवत्तदाहइत्तो दुवीसपुरिसा, गोहिल्ला मज्ज-मंसपरवसंगा। कामलयाए रत्ता वियरंति सया तदुज्जाणे ॥७॥ इतश्च गोष्ठी-समानवयसां सभा, सा चेह प्रस्तावाद्विट१. ख.ग.च.छ-महि० । २. ग.च.छ - दत्तीना० । ३. च - ०ज्जाणं । ४. ग.छ - ०सग्ग । ५. क - ०लयारत्ता ।
SR No.022624
Book TitleVargchulika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy