SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ અન્ય આગમોમાં વચૂલિકા સૂત્રનો નિર્દેશ (१) से किं तं कालिअं ? कालिअं अणेगविहं पण्णत्तं, तं जहा - उत्तरज्झयणाई......अंगचूलिया वग्गचूलिया विवाहचूलिया.... - नन्दीसूत्रे ॥१३७॥ (२) चूलिका नाम उक्तनुक्तार्थसङ्ग्रहात्मिका ग्रन्थपद्धतिः, तथा वर्गचूलिकेति वर्गः - अध्ययनानां समूहः, यथाऽन्त-कृद्दशास्वष्टौ वर्गा इत्यादि, तेषां चूलिका । - नन्दीसूत्र ॥१३७॥ वृत्तौ, स्थानाङ्गसूत्रे ॥१०-९७५॥ वृत्तौ, पाक्षिकसूत्रवृत्तौ (३) संखेवितदसाणं दस अज्झयणा पण्णत्ता, तं जहा - खुड्डियाविमाणपविभत्ती... अंगचूलिया वग्गचूलिया विवाहचूलिया... - स्थानाङ्गसूत्रे ॥१०-९७५॥ (४) नमो तेसिं खमासमणाणं जेहिं इमं वाइयं अंगबाहिरं कालियं भगवंतं, तं जहा - उत्तरज्झयणाई.... अंगचूलियाए वंगचूलियाए विवाहचूलियाए.... - पाक्षिक सूत्रे समस्या का कमाल का पहला मामला सामना कर
SR No.022624
Book TitleVargchulika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy