________________
स्वधावस्थे
वदाको कथ्य तम इति अध्ययापत्या किं न निमेष आलोकाभाव एब संक्रेशितस्तमः शब्द इसि तदाप्रच्या बिभेमीति वै तथापि करिकलमेल्यादिवर्तिक न तथा प्रमुझे ? अप्रयोगाव न प्रयुंजे इति चेत् ? तथाप्यालोके नालोक इतिवत् 'आलेाकेऽन्धकार' इत्यपि किं न व्यावहरति ? अपि च अन्धसममावतमासत्कायुत्कर्षापकर्षदर्शनादपि तस्य द्रव्यत्वम् । महदुहूभूतानभिभूतरूपवद्याततेजोऽभावत्वक्कतिप्रयलदभावत्वयोरज्ञानेऽपि लद्वयवहारात् ॥ वस्तुतः कत्तिपयतदभावो नाब्रतमसं दिखा प्रकृष्टालोकेऽपि तत्सत्त्वात् । न च - छायायामतिव्याशिवारणाय स्वन्यून संख्चबाह्यलोकसंचलने सतीतिविशेषणावश्यकत्वात्तदानीं च बाह्यालोकस्य स्वाधिक संपत्वानातिव्याप्तिरिति वाच्यं तद्दिनातिरिक्तानंतदिन वृत्तिवाह्या लोका भावानामेवाधिकत्वात् । अथ यदा यत्र प्रागुक्तयावन्तेजःसंसर्गाभावो निरवच्छिन्मस्तदा तत्रावतमसमिति चेत् ? न ; घटादे - रिखांघ्रतमस्रावतमसयोरव्रच्छेदकानुरागेणैव प्रतीतेरिति दिकू ।
[aast or aranनसकरणस् ]
剪
एतेन - तमसो द्रव्यत्वे अनन्तसंयोगाद्विकल्पनमपि पाकृतं, तरूम फलमुखत्वात् । इत्थं च तमश्चलतीत्यादिप्रत्यक्षमपि निराबाधम् । न च स्वाभाविकग़तेरन्यगत्यनुविधानानुपपत्तिः, पद्मरागप्रभायामेवाश्रयचलनानुविधानदर्शनात् । पद्मरागचलनं विनापि कुड्यावरण विगमादिनापि तत्प्रभाचलनमुपलब्धमिति चेत् ? तर्हि स्थिरेऽपि स्तंभादौ प्राक्पश्चाद्दीपसंबंधादिना तमश्चलनोपलम्भः किं काकेन भक्षितः ? तमसः प्रागभावत्व उत्पत्तिप्रत्ययः, इतराभावत्वे विनाशप्रत्ययश्च न स्यातामित्यप्याहुः । न च - राशिष्विव किंचित्समुदायिसंभवव्यतिरेकप्रयुक्तावेव तमः संभवव्यतिरेकौ प्रतीयेते इति वाच्यं तथा सति राशिनेष्ट इतिवत्तमो न नष्टमिति प्रतीतेरपि प्रमात्वापत्तेः ।
स्वादेतत्-तमसो जन्यद्रव्यत्वे स्पर्शवदवयवारभ्यत्वं स्यात्, स्पर्शवदनंत्यावयवित्वस्य द्रव्यारंभतावच्छेदकत्वादिति चेत् ? मैंव, तत्र स्पर्शवत्त्वस्येष्टत्वात् । वस्तुतस्तेन रूपेण नारंभकत्वं स्पर्शवत्वादेर्विशेष्यविशेषण भावविनिगमनाविरहात्, त्यावयववस्थ द्रव्यसमवायिकारणत्वपर्यवसितस्य कारणतानवच्छेदकत्वाच्च । अथ द्रव्यासमवायिकारणं द्रव्यमंत्यावयवि, तद्भेदश्वाऽभवत्वेन प्रतीयमानत्वादतिरिक्त एव, न तु द्रव्यसमवायिकारणत्वमेव स एव चात्र कारणतावच्छेदक इति चेत् ? न, द्रव्यसमवायिकारणतापरिचयं विनाऽनेनापि रूपेण कारण - तान्या दुर्ब्रहत्वात् । किं च मव्यनैयार्थिकेन चक्षुरादीन्द्रियावयवेष्वनुद्भूत स्पर्शमनभ्युपगच्छता जातिविशेष एव द्रव्यारं भकतावच्छेदकत्वेनाभ्युपेयः, स तु तमस्यपि संभवतीति नानुपपत्तिः । म 'ब—द्रव्यारंभकत्वाऽन्यथानुपपत्त्यैव तत्रानुद्भूतस्पर्शोऽभ्युपगम्यतामिति वाच्यम्, अनंतानुदभूत स्पर्शकल्पनामपेक्ष्य लघुभूतैकजातिविशेषकल्पनाया एवोचितत्वात् । तादृशजाते रंत्यावयविनम्राभ्युपगमान्न जलत्वादिना सांकर्यम्। नचैवं घटादीनामप्यारंभकत्वं स्यात् घटत्वादिना घटादेर्दव्यं प्रति प्रतिबन्धकत्वात् ।