SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ स्थाद्वावरहस्य-समाप्तिः [५ माति श्रीविजयादिसिंहसुगुरुर्नाम्ना समानौजसा, तत्पट्टाभरणीभविष्णुरनिशं योगीन्द्रहत्पञ्जरे । विंध्याद्री द्विषतां कुकीर्तिनिवहे तस्मात्सुखं शेरता,चंचत्चंचलकर्णतालरचनादिकुंजराः कातराः ॥५॥ न्यायालंकृतिकाव्यनाटकमहच्छंदःककुच्चेलगीजॅनग्रंथपिचंडिला किल मतिर्येषां जज भेतराम् । श्रीमद्वाचकपुंगवा समभवन् श्रीहोरसूरीशितु श्रीकल्याणविराजमानविजयाः शिष्याः जयश्रीभृतः ॥६॥ श्रीहेमसूरितुलनां दधतः शब्दानुशासनोग्रधिया । श्रीलाभविजयविबुधास्तेषां शिष्योत्तमाः शुशुभुः॥७॥अभवन् तेषां शिष्या विबुधाः श्रीजीतविजयनामानः। राजति तत्सतीर्थ्याः श्रीनयविजयाभिधाः विबुधाः ॥८॥ स्यावादरहस्यमिदं व्यधायि तत्पादपद्मभृगेण | जसविजयाऽभिधगणिना शिष्येण नवीनतर्कधिया ॥१॥ __ श्रीस्यावादरहस्यग्रंथः संपूर्णः । संवत् १७०१ जसविजयेनांतरपल्लयां कृत इति श्रेयः । अंतरपल्या प्रकरणमेनमनुस्मृत्य तर्कशास्त्राणि । अध्यात्ममतपरीक्षादीक्षादक्षो यतिळतनोत् ।।१।। श्री । स्वैरमिदमुपादातु कृतत्वरा एव सजना जगति । परहितमात्रैकफला गुणगृह्यानां यतो वृत्तिः ।।२।। श्री। [ संपूर्णः ] [सम्पादकीय निवेदन] श्रीराजनगरे श्रीमद्विजयवान सूरिज्ञानमंदिरे पठित्वा संपूर्णोऽयं ग्रन्थः सद्गुरुकृपया सम्पादितः, श्रीमदयशोविजयहस्ताक्षरीयादर्शात् संवद् २०३० वर्षे पोषमासे कृष्णसप्तम्यां मकरसंक्रान्तिदिवसे श्रीमविजयप्रेमसूरीश्वरपट्टविभूषकाचार्यदेवपूज्यश्रीमद्विजयभुवनभानुसूरीश्वराणां प्रशिष्येण ॥ शुभं भूयात् श्रीसंघस्य ॥
SR No.022623
Book TitleSyadvad Rahasya
Original Sutra AuthorN/A
AuthorYashovijay Mahopadhyay
PublisherBharatiya Prachyatattv Prakashan Samiti
Publication Year1976
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy