SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ २२ ] तत्प्रतिविहित मन्यत्राऽस्माभिः । एवं च नित्याऽनित्यत्वादिधर्माणां वस्तुतो विरोधाभावेऽपि यदि कथञ्चिद्विरोधः परेणाऽभ्युपेयते, अभ्युपेयतां तर्हि वाढं, तथापि तेषामेकत्र समावेशे न किश्चिद्वाधकं पश्यामः । कथंचिद्विरुद्धत्वेनाऽभ्युपेतानामपि नीलपीतादीनामेकत्र समावेशस्य दृष्टत्वात् इत्याहुः "विरुद्धेति" । मेचकवस्तुषु = मिश्रवस्तुषु, विरुद्धवर्णानां नीलपीतादीनां योग = एकत्र समावेशो, हि = यतो, दृष्टः सकलजनानुभवसिद्धः । प्रतियन्ति हि सर्वेऽपि लोकाश्चित्रमपि घटं नीलत्वापीतत्वादिना । न च तत्राऽवयवनीलादिमत्तैव परम्परया प्रतीतेर्विषयः, एवं सति योग्यरूपादीनां त्रुटिमात्र गतत्वापत्ते श्चित्रत्वव्यवहारस्तु नीलविशिष्टपीतादिनैकवृत्ति नीलपीतोभयादिना वा । विशिष्टाऽविशिष्टभेदं तु स्याद्वादिनो वयं न प्रतिक्षिपामः, नीलादिविभाजकोपाधीनामेव पंचभ्योऽ नतिरेके तात्पर्यात् ||७|| [सप्तमश्लोकव्याख्या संपूर्णा ] अथ-अनेकान्ते परेषामपि संमतिमुपदिदर्शयिषवः प्रथमतः तथागतसंमतिमा विष्कुर्वन्तेविज्ञानस्यैकमा कारं नानाकार करम्बितम् इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् ||८|| 1 "विज्ञाने" ति | विज्ञानस्य संविद एकमाकारं स्वरूपं नानाकार ( करम्बितं = ) चित्रपटा द्यनेकाकारमिश्रितमम्युपगच्छन् बौद्धो नानेकान्तं निराकुर्यात् = तस्यानेकान्तवादनिराकरणं न बलवदनिष्टाननुबन्धीत्यर्थः। स हि परमाणौ मानाभावात्तत्सिद्ध्यधीनस्थूलाऽवयवित्वस्याप्यसिद्धेलादेः प्रतिभासत्वाऽन्यथानुपपच्या विषयं विनापि वासनामात्रेण धियां विशेषाच्च ज्ञानाद्वैतमेव स्वीकुरुते । तच्च ज्ञानं ग्राहकतयैकस्वभावमपि ग्राह्यतयाऽनेकीभवतः स्वांशान् गृह्णदकमपि, इति कथं न तस्यानेकान्तवादिकक्षापंजरे प्रवेशः १ ||८|| अथ अनेकान्ते यौगवैशेषिकावपि संमानयंति - "चित्रमि " ति । चित्रमेकमनेकं च रूपं प्रामाणिकं वदन् 1 योगो वैशेषिको वाऽपि नानेकान्त प्रतिक्षिपेत् || ६ || यद्यपि - चित्ररूपाभ्युपगन्तारौ सांप्रदायिकौ नैयायिक वैशिषिको चित्रे घटे न रूपान्तरमभ्युपगच्छतो, नीलादिप्रतीतेरवयव नीलादिनैवोपपत्तेः । नीला दिसामग्रीसत्त्वात् तत्र नीलादिकमपि कुतो नोत्पद्यत इति चेत् १ स्वसमवायिसमवेतत्वसम्बन्धेन नीलेतरादेः प्रतिबन्धकत्वात् । नीलाद्यभावस्यैव स्वाश्रयसमवेतत्वसंबंधेन विरोधित्वमिति तु वायूपनीतसुरभिभागादेर्नीरूपत्वे न शोभते । चित्रसामान्यं प्रति च रूपत्वेनैव हेतुता । न च नीलमात्रारब्धे घटे पाकनाशितावय 1 १- अन्यत्र=अध्यात्ममत परीक्षादौ । लघुयाद्वाद रहस्ये
SR No.022623
Book TitleSyadvad Rahasya
Original Sutra AuthorN/A
AuthorYashovijay Mahopadhyay
PublisherBharatiya Prachyatattv Prakashan Samiti
Publication Year1976
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy