SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ३ म०००स्या रहस्ये उल्लिखिता न्यायाः २५,२६ ३९ न्यायाः पृष्ठाङ्कः विशिष्टवाचकानां पदानां विशेषणवाचकपदसमवधाने सति विशेष्यार्थमात्रपरत्वम् । १५,१११ सकृदुच्चरितः शब्दः सकृदेवार्थ गमयति । यद्विशेषयोः कार्यकारणभावः स तत्सामान्ययोरपि । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वम् । एकत्र द्वयम् । १३,४२ तद्धेतोरेवास्तु किं तेन ? ६४ धर्मिकल्पनातो धर्मकल्पना लघीयसी । ६४,११३ एकं सीव्यतोऽपरप्रच्युतिः । परिशिष्ट ४-म..स्या रहस्ये उल्लिखितानि विशेषनामानि नाम पृष्ठाङ्क: नाम पृष्ठाङ्क: अष्टसहस्रीकारः (विद्यानन्दः) २३ नव्यचार्वाक: ५८,६० उच्छृखलाः २९ नव्यनैयायिकः उदयनः नव्यमतानुयायो . ४३ ऋजवः १०,५१,९९ नुतननैयायिकः ८९ एकदेशी १४,५१ नैयायिकः ५,४८,६६,६७,९८. कन्दलीकारः (श्रीकण्ठे:) नैयायिकैकदेशी ७,१६ कापिलमतम् प्रगल्भः गङ्गेशः ४ प्राञ्चः ५,६३,१०८ ग्रान्थिकाः प्राभाकराः चार्वाकः ५८ बौद्धः . १३,१०३,१०७ जरन्नैयायिकः ६५ भट्टाः ७०,७१ तथागतः १८ भवदेवः २२ तौतातिकैकदेशी ३० मणिकृत्२,४,१,१५,५४,८२,९०,९१,९२,१११ दिगम्बराः ९,३८,४१ १५ महोपाध्यायः .. ११४ दीधितिकृत् ९,२२,३६,७९,८४,९८ मीमांसक: ६६,१०३ देवसरिः ८१ यशोविजयः ७,३२ प्राञ्चः
SR No.022623
Book TitleSyadvad Rahasya
Original Sutra AuthorN/A
AuthorYashovijay Mahopadhyay
PublisherBharatiya Prachyatattv Prakashan Samiti
Publication Year1976
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy