SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ भीषीतरामाय नमः न्यायविशारद -- न्यायाचार्य । वाचक पुंगव श्रीमद्यशोविजयमणि सुम्फितम् । (बृहत् ) स्याद्वादरहस्यम् सकलवाचककुलकोटीरहीरमहोपाध्यायश्री ५ श्रीकल्याण विजयगणिशिष्य पर्वतलक पंडित श्रीला भविजयगणिशिष्यमुख्यपंडित श्री जीत विजयग णिसतीर्थ्यशेखर पंडित श्री नयविजयमणिगुरुम्यो नमः ( मङ्गलम् ) ऐंकारस्फारमन्त्रस्मरणकरणतो याः स्फुरन्ति स्ववाचः । स्वच्छा एतचिकीर्षुः सकलसुखकरं पार्श्वनाथं प्रणम्य ॥ वाचादानां परेषां प्रलपितरचनोन्मूलने बद्धकक्षो वाचां श्रीहेमसूरेर्विवृतिमतिरसोल्लासभाजां तनोमि ॥१॥ श्री विजयदेवसूरिविराजते देवसूरिरिव विजयी । उपजीवन्ति यदीयां सहस्रशो धियमिमे विबुधाः ॥२॥ श्रीविजयसिंह सुरेः सहायकमुद्यते समाकलयन् । तत्पट्टतेदयतरणेः परमततिमिरं निराकर्तुम् ॥३॥ इह हि निखिलकुवादिकुतर्कसंतमसछन्नं जगतः शुद्धनवलोचनमुन्मिमीलविषयः परार्थेकरसिकाः श्रीहेमसूरयो यथावस्थितार्थव्यवस्थितिपीयूषाञ्जनशलाकामेव तत्प्रतिकारमभिगम्य तदर्थमुपदेशयाथात्म्यव्यक्ति विज्ञप्तिभंग्या भगवन्तं स्तोतुमुपक्रमन्ते स्म 'सत्त्वस्ये' त्यादिना - [ वीतरागस्तोत्र - अष्टमप्रकाशः ] स्यैकान्तनित्यत्वे कृतनाशाऽकृतागमौ । स्यातामेकान्तनाशेऽपि कृतनाशा कृतागमौ ॥१॥ श्री ५ [विप्रतिपत्तिस्वरूपविचारः ] त्र 'सत्त्वमेकान्तनित्यं न वेति न विप्रतिपत्तिः स्वमते एकान्त नित्यत्व कोट्यप्रसिद्धेः, किन्तु ‘नित्यत्वमनित्यवृत्तिं न वाऽनित्यत्वं नित्यवृत्ति न वे'त्यादिरूपा । न चैवमपि तद्भावाऽव्ययत्वरूपं नित्यत्वं परमतेऽप्रसिद्धमिति वाच्यम्, नित्यत्वव्यवहारविषयत्वेनैव तस्योपन्यासात् । वस्तुतस्त(दभा!)द्भावाऽव्ययत्वमपि ध्वंसप्रतियोगिता नवच्छेदकरूपत्ववपर्यवसन्नमेवान्यथासिद्ध्यसिद्धिभ्यां स्या. र. ११
SR No.022623
Book TitleSyadvad Rahasya
Original Sutra AuthorN/A
AuthorYashovijay Mahopadhyay
PublisherBharatiya Prachyatattv Prakashan Samiti
Publication Year1976
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy