SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सर्गः १ ततः सेनाऽपि समगाद्, भ्रमन्ती नृपसन्निधौ । नृपमासाद्य मुमुदे, प्रणनाम ? दृष्ट्वा समीपे तां कन्यां रूपेणाऽप्रतिमां भुवि । पप्रच्छ 'केयं भवतः ?, कथं चाऽत्र समागता' ? ' ।। ९४ ॥ राजा सर्वं समाचख्यौ, वृत्तं कन्याश्रयं ततः 1 निशम्य सर्वसामन्तः, प्रशशंस जहर्ष च ।। ९५ 11 अनन्तरं स नृपति- रश्वे कन्यां निविश्य च । आजगाम पुरीं शश्व-ज्जयशब्दविवर्द्धितः ।। ९६ ।। ११ चन्द्रावती स्वपितरि, दूतं प्रेषितवत्यसौ । 'आभायामस्मि सपदि, समागच्छ पितः Z ततः ' ।। ९७ ।। • पुनः पुनः ।। ९३ ॥ प्रति ।। ९८ ॥ निशम्य पुनरुत्पन्ना -मिव तां तां पद्मशेखरः । जानन् समाययौ वीर - सेनराजपुरं बह्वादरेण सत्कृत्य, वीरसेनो नृपोऽपि तम् । सर्वं कन्याश्रयोदन्तं कथयामास तत्पुरः ।। ९९ ॥ तच्छ्रुत्वा विस्मयापन्नः, कन्यां क्रोडे निधायाऽथ, " पद्मशेखरभूपतिः । गाढस्नेहमदर्शयत् ।। १०० ॥ पश्चादञ्जलिमाबध्य, 'राजन्नस्योपकारस्य, क्षे जीवदानस्य सदृशं क्षं ], न किञ्चिद् विद्यते भुवि । यद् विश्राण्य महीपाला - ऽनृणः स्यामहमञ्जसा ।। १०२ ।। वीरसेनमवोचत । प्रत्युपकारकम् ।। १०१ ।। अतस्त्वां प्रार्थयाम्येतां गृहाण मम कन्यकाम् । वाचा तवेयं दयिता, जाता नृपशिरोमणे !' ।। १०३ ।। १. 'सङ्गमगादियम्' इति पाठा० ||
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy